पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्ठाव्या- यतना यत्प्रतिष्ठाश्च सर्वाः मजा यदात्मकं च सर्वे यच्चार्जममृतमभयं शिवम द्वितीयं तत्सत्यं स आत्मा तवा तस्तत्त्वमसि श्वेतकेतो इत्युक्तार्थमसवाक्यम् । कः पुनरसौ श्वेतकेतुस्त्वंशब्दार्थः । योऽहं श्वेतकेतुरुदालकस्य पुत्र इति वेदाऽऽत्मानमादेशं श्रुत्वा मत्वा विज्ञाय चाश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं तु भगवः स आदेशो भवतते । स एपोऽधिकृतः श्रीता मन्ता विज्ञाता तेजोवन्नमयं कार्यकरण संघातं प्रविष्टा परैव देवता नामरूपव्याकरणा- याऽऽदर्श इव पुरुषः सूर्यादिवि जलादौ प्रतिबिम्वरूपेण स आत्मानं कार्य- करणेभ्यः प्रविभक्तं सद्रूपं सर्वोत्मानं प्राक् पितुः श्रवणान्न विजज्ञौ । अथेदानीं पित्रा प्रतिबोधितस्तत्त्वमसीतिदृष्टा तत्पितुरस्य ६ किलोक्तं सदेवाह- मस्मीति विजज्ञाँ विज्ञातवान् | द्विवचनमध्यायपरिसमाप्त्यर्थम् । + - तदनुवादपूर्वकं दार्शन्तिकमाह - स यथेति । स य एषोऽणिमेत्यादि व्याचष्टे— यदात्मेति । स्थं तदसीति त्यमर्थदेशेन तदर्थभावो विधीयते तत्रस्य शरीरद्वय विशि ष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुम कमिति मन्त्रानश्चोदयति — कः पुनारीति । त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगग्त्वयोच्यते नाऽऽद्योऽङ्गीकारान्न द्वितीय: शरीर- द्वय वैशिष्टयोपलक्षितस्य श्रोतृत्वासारपस्त्वंपदलवस्य ब्रह्मत्यविधाने विरोधास्फुर णादिति परिहरति — योऽहमिति | विज्ञाय च वेदेति पूर्वेण सह संबन्धः | तस्य सतः सकाशादौंपाधिको भेदो वस्तुत्रत्वैक्यमिति मंत्वाऽऽह - तेजोवन्नमयमिति / त्वंपदार्थं श्वेतकेतुं निर्धार्य सद्धास्वेत्यादि व्याचष्टे-आत्मानमिति । - किं पुनरत्र पष्ठे वाक्यप्रमाणेन जनितं फलमाननि, कर्तृत्वयोक्तृत्पयोरधि कृतत्वविज्ञाननिवृत्तिस्तस्य फलं वयमवोचाम | वंशब्दवाच्यमर्च श्रोतुं मन्तुं चाधिकृतत्वमविज्ञात विज्ञानफलार्थम् | माक्चैतस्माद्विज्ञानादहमेचं करिष्याम्यान होत्रादीनि कर्माण्यहमत्राधिकृतः । एषां च कर्मणां फलमिहामत्र च मोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यः स्यामित्येचं वर्तुत्वभोक्तृत्वयोरधिकृतोऽ. स्मीत्यात्मान यद्विज्ञानमभूतस्य यत्सज्जगतो मूलमेकमेवाद्वितीय तत्त्वमसीत्य- नेन वाक्येन प्रतिबुद्धस्य निवर्तते । विरोधात् । न ह्येकस्मिन्नातीय आत्मन्ययें १ ख. र. ण. °जस्म ं । २ ढ. इत्ययुक। ° । ३ ख. म. छ. ञ. ण. (इयश° । ४ ञ. °त्तत्तस्य | ५ ञ. उ. ड. ण. यह° ।