पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये-

ननु पराक्रमादिगुणः सिंहोऽसि त्वमितिवत्तस्वमसीति स्यात् । न । मृदादि- बत्सदेकमेवाद्वितीयं सत्यमित्युपदेशात् । न चोपचारविज्ञानात्तस्य तावदेव चिरामति सत्संपत्तिरुपदिश्येत । मृषात्वादुपचारविज्ञानस्य | त्वमिन्द्रो यम इति- बत् । नापि स्तुतिरनुपास्यत्वाच्छ्रुतकेतोः । नापि सच्छृतकेतुत्वोपदेशेन स्तूर्येत न हि राजा दः सस्त्वामेति स्तुत्यः स्यात् । नापि सतः सर्वात्मन एकदेश नि रोधो युक्तस्तत्त्वमसति देशाधिपतेरिव ग्रामाव्यक्षरत्वमिति । न चान्या गति - रिह सदात्मत्वोपदेशादर्थान्तरभूता संभवति । ननु सदस्पीति बुद्धिमात्रमिह फर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् । नन्वस्मिन्पक्षेऽप्य- श्रुतं श्रुतं भवतीत्याद्यनुपपन्नम् । न । सदस्मीतिबुद्धिविधेः स्तुत्यर्थत्वात् । नाऽऽ- चार्यवान्पुरुषो वेद । तस्य तावदेव चिरमित्युपदेशात् । यदि हि सदस्मीति युद्धिमात्रं कर्तव्यतया विधयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव तदा नाऽऽ- चार्यवान्वेदेति ज्ञानोपायोपदेशो वाच्यः स्यात् । यथाऽग्निहोत्रं जुहुयादित्येव- मादिष्वर्यमाप्तुमेवाऽऽचार्यवत्वमिति तद्वत् | तस्य तावदेव चिरमिति च क्षेपकरणं mara न युक्तं स्यात् । सदात्मतत्त्वेऽविज्ञातेऽपि सद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् । न च तत्त्वमसत्युिक्ते नाहं सदितिप्रमाणवाक्यजनिता बुद्धिर्निवर्तयितुं शक्या नोत्पन्नेति वा शक्यं वक्तुम् । सर्वोपनिषाक्यानां तत्परतयैवोपक्षयात् । यथाऽ- ग्निहोत्रादिविधिजनिताग्रिहोत्रादि कर्तव्यता बुद्धी ना तथार्थत्वमनुत्पन्नत्वं वा शक्यते वक्तुं तद्वत् । 2 ४ जीवब्रह्मणेनैदग्रहिप्रमाणविरोधाच मुख्यमेक किंतु चैतन्यगुणयोगाद्वौणमिति द्वितीय शङ्कते-- नन्विति । यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्थं सन्मा तत्र सर्वप्रकार भेदरहित कर समय वितमित्युपदेशदर्शनान गौणभेकत्त्रभित्युत्तरमाह—नेत्यादिना | इतश्च नोपचरितमेकत्वमित्याह – न चेति । 'औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह - त्वमिति । किं च गौणमेकत्वं वदता स्तुत्य- र्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यमाद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विक- स्प्याऽऽद्यं दूषयति—नापीति | उपास्यत्वात्सतोऽस्तुतिरिति द्वितीयमाशङ्कय दूषयति- नापि सदिति । इतश्च श्वेतकेतुत्योपदेशेन सतो. न. स्तुतिरित्याह- नापि सत् इति । श्वेत- 14 १ क.. म. ट. ड. द. "दिश्यते । मृ । २. ङ. ढ. स्तूयते । ३ क म. ट. उ. ढ. °दू स्पति । ४ ख, ङ, च, ड. द.प. बान्वेद | ५ ख. इ. ण. वर्थात्माप्त | ६ ञ, मगथा।