पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ३९२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [७ सप्तमाध्याथे- स्याशङ्कय ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तमुत्तरप्रन्योन्तरारम्भ इत्याह – अनिर्दिष्टेष्विति । ●नामादिसंकीर्तनस्य तात्पर्यान्तरमाह – अथवेति । अधमोऽधिकारी नामादीनि ब्रह्मत्वेनो- पास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः । शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिगो ब्रह्मासद्धिस्वीकारार्थं मव्यमस्याधिकारिणो ध्यानार्थं वो नामादिसंकीर्तनमित्युक्तमिदानी मुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामा दिवचनमिति मतान्तरमाह — अथवा नामादीति । अध्याय संबन्धमुक्त्वाऽऽख्यायि कासंबन्धमाह –आख्यायिका विति । स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति — कथमित्यादिना । तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र चित्रक्षितेति शेषः । अतीताध्यायादिष्टसदास्मत्व विज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क सदात्मविज्ञानस्यैव मोक्षसाधनःवं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह - अथवेति द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति – येनेत्यादिना | सर्वस्यापि क्षेपस्यं यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्यो सपने वेदवेदाङ्गाभिज्ञत्वं तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म | ब्रह्मणो मानसपुत्रध्वादस्ति चोत्तमकर्मविद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवॅणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य षा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं व्यक.वेति यावत् । इतिशब्दोऽग्यायाख्या- यिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेष ज्ञानं लक्ष्यते । तथा चाधीष्त्र ज्ञापये. त्यर्थः । मन्त्र उपसदनस्येति शेषः । न्यायतः समिपाणिरित्या दिश। स्त्रोक्त विधिवशा- दिति यावत् ॥ १ ॥ तन्निषेधेन - ऋग्वेदं भगवोऽध्येमि यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेद प राशि दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां चलवियां भूतवियां क्षत्रविद्यां नक्षत्रविद्या५ सदेव- जनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥ ऋग्वेदं भगवोऽध्येमि स्मरामि यद्वेत्थेति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेद सामवेदमाथर्वणं चतुर्थे वेदं वेदशब्दस्य पुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेद व्याकरणमित्यर्थः प्रकृतत्वादितिहास- . १ ग. छ. ट. 'न्थार' | २ अ ण. 'कार्य म' । ३ म. ट च । ४ क. गट. पनो षे° । ५ ख. छ. ण. °वणाध्या' ।