पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृत टीकासंवलितशांकरभाष्यसमेता [ ७ सप्तमाध्याये - तरमस्याख्यानेऽन्यस्मिन्नदृश्यमानेऽपि राजाने राजमतीतिर्भवत्तद्वत् । तस्मा- त्सोऽद्दं मन्त्रवित्कर्मविदेवास्मि कर्मकार्य च सर्वे विकार इति विकारज्ञ एवास्मि नाऽऽत्मविनाऽऽत्मप्रकृतिस्वरूपज्ञ इत्यर्थः । अत एवोक्तमाचार्यवान्पुरुषो वेदेति । यतो वाचो निवर्तन्ते " इत्यादिश्रुतिभ्यश्च । श्रुतमागमज्ञानमस्त्येव हि यस्यान्मे मम भगवद्दृशेभ्यो युष्मत्सदृशेभ्यस्तरत्यतिक्रामति शोकं मनस्ताप - मकृतार्थबुद्धितामात्मविदित्यतः । सोऽहमनात्मवित्त्वाद्धे भगवः र्थबुद्ध्या संतप्ये सर्व तं मा मां शोकस्य शोकसागरस्य पारमन्तं भगवांस्ता ४ शोचास्यकृता यत्वात्मज्ञानोड्डुपेन कृतार्थबुद्धिमापादयत्वभयं गमयत्वित्यर्थः । तमेत्रमुक्तवन्तं होवाच संद्व किंचैतदध्यगीष्ठा अधीतवानसि । अध्ययनेन तदर्थज्ञानमुपलक्ष्यते ज्ञातवान सीत्येतन्नामैवैतत् । श्रुतेः ।। ३ ।। 66 वाचाऽऽरम्भणं विकारो नामधेयम् " इति ३९४ 4 तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्कयाऽऽह् – सोऽहमिति । कथं मन्त्र विदित्यस्य कर्मत्रिदिति व्याख्यानमित्याशङ्कयाऽऽह – मन्त्रेष्विति । मन्त्रविदेव नाऽऽ- त्मविदित्यत्र विरोधं चोदयति – नन्विति । मन्त्रविवे तत्प्रकाश्यात्मवित्वमपि स्यात्त. दभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः । अभिधानमभिधेयमित्येवंरूपस्य भेदस्य विका- रत्वेन मिथ्यात्वादात्मनश्च विकारख्वानङ्गीकारान्मञ्चप्रकाश्यत्वाभावान्न विरोध इति परिहरति - नाभिधानेति । आत्मनो विकारत्वा भावेऽभिधयत्वमेष्टव्यमिति शङ्कते— नन्बिति । श्रुत्यन्तरावष्टम्मेन निराचष्टे – नेत्यादिना । आत्मशब्देनाऽऽत्मनोऽभिधेय- त्याभावे वाक्यशेषादिविरोध: स्यादित्याशङ्कते--कथं तहीति | आत्मशब्देनावाच्य- स्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्ती व्युत्तरमाह -- नैष दोष इति । विशिष्टे गृहीतशब्दो विशेषणे प्रत्युक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः । केवल त्मविषयस्याऽऽत्मशब्दस्य तदर्शनमन्तरेण विशिष्टात्मदृ- ष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितामधीरित्याशङ्कय दृष्टान्तेन परिहरति — यथेत्यादिना । आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभाचे फलितमाह- तस्मादिति । शब्दार्थज्ञानमात्रेणाऽऽमवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनित ज्ञानवत एत्राऽऽत्मवित्त्रभित्युक्तं तत्र प्रमाणमाह - अत एवेति । औपदेशिकज्ञानविषयत्वं तर्हि स्त्रीकृतमित्य।शङ्कच ऽऽह—यत इति । मा तर्हि तत्राऽऽत्मविद्या भुदित्याशङ्कय शोक- निवृत्युपायश्चेन तदपेक्षां सूचयति - श्रुतमिति । आत्मज्ञानो डुपेनाऽऽःमज्ञानाख्येन १ ख. ध. ञ. ड ढ ण. "ने रा° । २ गट ड ढ वेत् । ३ ख ग घ ङ. च. ञ. ट.ट ड. ग. सर्वो, ४ ख ञ. तिः ! ५ ब.उ. विद्वे । ६ ख. ञ. ण. दारुं तं |