पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड: ३ ] व्यज्ञापयिष्यद्वागभानेऽध्ययनाभायोऽध्ययनाभाचे तदर्थश्रवणामावतच्छ्रवणा- भावे धर्मादि न व्यज्ञापयिष्यन्त्र विज्ञातमभविष्यदित्यर्थः । तस्माद्वावें तच्छ ब्दोरणेन सर्वे विज्ञापयत्यती भूसी वाहूनाम्नस्तस्मादाचं ब्रह्मेत्युपास्स्व ॥१॥ छान्दोग्योपनिषत् | वाग्बाव नाम्म्रो भूयसीत्युक्तं बा नाम्नो रेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्कय व्याच- - वागितीन्द्रियमिति । जिह्वामूलादिष्वित्यादिशब्देनोरः कण्ठशिरोदन्तौष्ठनासिकात लूनि गृह्यन्ते । वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्गयेभ्यो भूयस्त्रेऽपि नाम्नस्तु भूयस्त्रं कुतस्यमि.. त्याशङ्कयाऽऽह–वर्णाश्चेति । तयोर्व्यङ्गयव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याश- वयाऽऽह—कार्याद्धीति । बाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चति-कथं चेत्या. दिना । इतश्च वाचो भूयसवमेष्टव्यमित्याह – यद्यदीति | अन्वयव्यतिरेकाभ्यां तस्या भृयस्त्वे सिद्धे फलितमाह-तस्प्रादिति ॥ १ ॥ स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो बाचं ब्रह्मेत्युपास्तेऽस्ति भगवो बाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्त्रवीत्विति ॥ २ ॥ इति सप्तमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ समानमन्यत् ॥ २ ॥ इति सप्तमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ स यो वाचमित्याद्यन्यदित्युच्यते ॥ २ ॥ इति सप्तमान्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ समाध्यायस्य तृतीयः खण्डः । ) मनो वाव वाचो भूयो यथा वैद्वे वाऽऽमलके द्वे वा कोले दो वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीचीयेत्यथापीते कर्माणि कुर्वीयेत्य १ क. ग. ट. चारेण स । २. ख. पण वर्णश्चेति ।