पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ४ ] छान्दोग्योपनिषत् | बाव भूयोऽस्तीति तन्मे भगवान्ब्रवीदिति ॥ २ ॥ इति सप्तमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ स यो मन इत्यादि समानम् ॥ २ ॥ इति समाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ इति सप्तमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ सतमाध्यायस्य चतुर्थः खण्डः । ) संकल्पो चाव मनसो भूयान्यदा वै संकल्पय- तेऽथ मनस्यत्यथ वाचमरियति तामु नाम्नी- त्यति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ संकल्पो वाब मनसो भूयान् । संकल्पोऽपि मनस्यनवदन्तःकरणवृत्तिः कर्त व्याकर्तव्यविषयविभागेन समर्थनम् । विभागेन हि समर्थिते विषये चिकीर्षाबु द्धिर्मनस्यनानन्तरं भवति । कथम् । यदा वै संकल्पयते कर्तव्यादिविषयान्वि भजत इदें कर्तुं युक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि । अथानन्तरं मन्त्राचारणे | तां च वाचमु नाग्नि नौम्नोच्चारणनिमित्तं विवक्षां कृत्वेरयति नानि नामसामान्ये मन्त्राः शब्दविशेषाः सन्त एकं भव- न्त्यन्तर्भवन्तीत्यर्थः । सामान्ये हि विशेषोऽन्तर्भवति । मन्त्रेषु कर्माण्येकं भवन्ति । मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्म । यद्धि मन्त्र. प्रकाशनेन लब्धसत्ताक सत्कर्म ब्राह्मणेनेदं कर्तव्यमस्मै फलायेति विधीयते । चाऽप्युत्पत्तिह्मणेषु कर्मणां दृश्यते साऽपि मन्त्रेषु लव्सचाकानामेव कर्मणां स्पष्टीकरणम् । न हि मन्त्राप्रकाशितं कर्म किंचिहाह्मण उत्पन्नं दृश्यते । त्रयी- विहितं कर्मेति प्रसिद्धं लोके । नयीशब्दच ऋग्यजुःसीमसमाख्या | मन्त्रेषु कर्माणि कवयो यान्यपद मिति चाऽऽथणे | तरमायुक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥ १ ॥ १ व. ठ. ड. ‘स्थनं भ' । २ ख. घ. ञ. ड ढ ण. 'रं च वा° | ३ च उ. नामोच्चा | ४ क. ख. ग. घ, ङ. च ञ ट ढ ण. कर्म । ५ ङ. ह्मणे | ६ ख. घ. ञ. ड. ढ. ण. 'सामाख्या |