पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता– ७ सप्तमाध्यायै– । संकलनशब्दार्थमाह– संकल्पोऽपीति | का साऽन्तःकरणवृत्तिर्या संकल्पशब्दिते- त्याशङ्कयाऽऽह–कर्तव्येति । द्विविवे दिपने विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्कयाऽऽह — विभागेन हीति | संकल्पस्य कारणावा- न्मनसश्च कार्यत्वादतो भूयरस्वमित्यर्थः । कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्ती करोति- कथमित्यादिना | मनसः सकाशाचोऽनन्तरभावित्वे विशेषं दर्शयति – तां चेति । नाम्नि मन्त्राणामन्तर्भावं समर्थयाते - सामान्ये हीति । कथं मन्त्रेधनुपलब्धकर्मणामन्त भविस्तत्राऽऽह – मन्त्रेति । कथंककमतीत्युच्यते ब्राह्मण विहितस्यापि कर्मणो दर्शन।दित्याशङ्कयाऽऽह – यद्धीति | ब्रह्मणस्य मयाख्यानरूपत्वादतिसष्टमन्त्रानुलि म्भेऽपि कल्प्यते मन्त्रोक्तत्वमियर्थः । एतदेव प्रपञ्चपति - गाडपीत्यादिना । एकस्यां शाखायां यत्कर्म मन्त्रेष्चनुपलव्धं तच्छाखान्तरीय मन्त्र प्रकाशितं भविष्यतीव्यत्र हेत्वन्तर • - त्रयीति । तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह – त्रयी शब्दश्चेति । मन्त्रेषु फर्भाण्यन्तर्भचन्तीत्षत्र श्रुत्यन्तरानुतिकथयति - मन्त्रेष्विति ॥ १ ॥ - माहू- तानि ह वा एतानि संकल्पैकायनानि संकल्पों- रमकानि संकल्पे प्रतिष्ठितानि समतां यात्रा- पृथिवी समकल्पेतां चायुश्वाऽऽकाशं च समक- रुपन्ताऽऽपश्च तेजश्य तेषा५ संस्लृप्त्यै वर्ष ५ संकल्पते वर्षस्य संकलृप्त्या अन्न: संकल्पतेऽन्नस्य संक्लृप्त्यै प्राणा: संकल्पते प्राणानाथ संक्लप्ये मन्त्राः संकल्पन्ते मन्त्राणाय संक्लृप्यै कर्माणि संकल्पन्ते कर्मणा संक्लप्ये लोक: संकल्पो लोकस्य संक्लृप्त्यै सर्व५ संकल्पते स एप संकल्प: संकल्पमुपास्वेति ॥ २ ॥ तानि ह वा एतानि मनआदी संकलकायनानि संकल्प एकोड- + यद्यपि पुस्तकेषु समकलवन्तामापश्चति वां तथाऽपि तवकपमादादिति प्रतिभाति । १ क. ख. छ. ण. रीयं म । २ . ब. ज. झ. ट. ट. थ. शात्मनि ।