पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

IC आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- सत्स्वरूपं दर्शयति-तत इत्यादिना । संधिमेव स्फुटयति-तयोरिति । प्राणापानयो. वत्योरभावावस्थायां मध्ये च वायोवत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः । संधिस्कन्धमर्भदेशवृत्तिान इति सांख्या योगाश्चाऽऽहुस्तान्प्रत्याह-यः सांख्यादीति । सांख्यानां योग!नां च शास्त्रे प्रसिद्धो यो वायोवृत्तिविशेषः स्कन्धादिदेशगो नासो ब्यान- श्रत्या विशेषनिरूपणादिति योजना | व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमे. चोचितं न व्यानोपासनमिति मन्वानश्चोदयति-कस्मादिति । महताऽऽयासेन व्यानस. तवनिरूपणेनेति यावत् । ताभ्यां तस्य वैशिष्टयमुपेत्य परिहरति-वीर्यवदिति । च्यानस्यैवोपासनमिति शेषः । तदेव प्रश्नद्वारा प्रपञ्चयति-कथमित्यादिना । कथं ब्यानस्य वीर्यवत्कर्म प्रसिद्धं प्रतिज्ञायते कार्यकारणाभावादित्याह-व्यानेति । घाचो व्याननिर्व. र्यत्वे लिङ्गं दर्शयति--यस्मादिति ॥ ३ ॥ या वाक्सर्तस्मादप्राणन्ननपानन्नृचमभिव्या- हरति यतत्साम तस्मादप्राणन्ननपानन्काम गायति यत्साम स उद्गीथस्तस्मादप्राणन्न- नपाननुहायति ॥ ४ ॥ तथा वाग्विशेषामृचमृसंस्थं च साम सामावयवं चोद्गीथमप्राणननपानन्व्या. नेनैव निर्वतयतीत्यभिप्रायः ॥ ४ ॥ या वागित्यादिवाक्यानामर्थं संक्षिपति-तथेत्यादिना ॥ ४ ॥ अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽ. मेमन्थनमाजेः सरणं दृढस्य धनुष आयमनम- प्राणन्ननपानश्स्तानि करोत्येतस्य हेतोान• अपनी मेवोद्गीथमुपासीत ॥ ५॥ न केवलं वागाद्यभिव्याहरणमेवातोऽस्मादन्यान्यपि यानि वीर्यवन्ति फर्माणि प्रयत्नाधिक्यनिर्वानि यथाऽग्नेमन्थनमाजेमादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति । अतो विशिष्टो व्यानः प्राणादिवृत्तिभ्यः। विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् । एतस्य हेतोरेतस्मात्कारणाद्वयानमेवोद्गीथमुपासीत नान्यवृत्त्यन्तरम् । कर्मवीय- पत्तरत्वं फलम् ॥ ५॥ १. प्रत्यभिज्ञा । २ ग. छ, ठ. रणभा । ३ ख. घ. वस्य चोपा।