पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्ड: ४ ] छान्दोग्योपनिषत् | यनं गमनं मलयो येषां तानि संकल्लैकायनानि संकल्पोत्मकान्युत्पत्ती संकल्पे प्रतिष्ठितानि स्थितौ समक्लृपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावा पृथिवी याबापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाऽऽकाशं चैतादपि संकल्प कृतवन्ताविव तथा समपन्ताऽऽपञ्च तेजश्च स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावापृथिव्यादीनां संध्ये संकल्प निमित्तं वर्षं संक- रुपते । समर्थी भवति । तथा वस्य संवलृप्त्यै संकल्पनिमित्तमन्नं संकल्पते । वृष्ट॑र्ध्यन्नं भवत्यन्नस्य संवलृप्त्यै प्राणा: संकल्पन्ते । अन्ननया हि प्राणा अन्नोप- शुम्भकाः । “ अन्नं 99 दाम इति श्रुतिः । तेषां संवलृप्त्यै मन्त्राः संक रुपन्ते । प्राणवान्हि मन्त्रानधीते । नाबलः । मन्त्राणां हि संवलृप्त्यै कर्माण्यग्नि- होत्रादीनि संकल्पन्तेऽनुष्टीयमानानि मन्त्रप्रकाशितानि समय भवन्ति फलाय | तत्तो लोकः फलं संकल्पत कर्मकर्तसमवायितया समर्थी भवतीत्यर्थः । लोकस्य संवलृप्त्यै सर्वे जगत्संकल्पते स्वरूपावैकल्याण | एतदीदं सर्व जगद्यत्फलाव सानं तस्स संकल्पमूलम् । अतो विशिष्टः स एष संकल्पः । अतः संकल्पमु पास्स्वेत्युक्त्वा फलमाह तदुपासकस्य || २ || । - तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्कयाऽऽह – तानीति | अचनपर्यायत्वेनोक्त गमनस्य क्रियात्वं व्यावर्तयति - मलय इति । इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह- समचलृपतामिति । यसो द्यावापृथिव्यादिषु महत्स्वपि संकल्लानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्त्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः । इतश्च तस्य महत्त्वमेष्टव्यमित्य ह-- --तेषा- मिनि। वृष्टेर्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तकोपचारारात्तस्य भूयस्त्वसिद्धिरि त्यर्थः । सृष्टित्रशङ्खद सम भवतीत्व प्रसिद्धि प्रमाणपति-- वृष्टेहींति । अन्नधनं प्राण सामर्थ्यमित्यत्र हेतुमाह -- अन्नमया होति । आपोमयः प्राण इत्युक्तत्वात्कथमन्नं - सयत्वमित्याशङ्कचाऽऽह--अन्नोपष्टम्भका इति । तत्र वाजसनेयक श्रुति प्रमाणयि अन्नमिति । माणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति-- माणवानिति । ततो सत्र प्रकाशितकर्मेवशादिति यावत् । कर्मफलवश ज्वगतः सर्बस्थावैकल्येऽपि कथं संकल्पस्य

  • क. पुस्तके कल्पनामा इनि वर्तते । अग्नपपाठ इति प्रतिभाति ।

[५] ब. उ. पास्गन्धुळे । २. ड. ते ईश्वरे वा सेवलप्ते ते सर्वथा संकल्पः स्तूयते सणं. घ. ह.. व. ट . 'तेस' । ३ व ठ. ती इव । ४ ख ग घ ङ च ञ ट उ. ड. उ. प. सत्तामा | ५ ख. घ. ङ. च. ञ. ठ. ढ.ण. 'संवलप्तेः सं । ६ ञ. ह. असमा” । ७ ञ. ‘मर्थानि भ° | ग.व. ङ. च. ड. उ. ड. ढ. 'ते वर्तृ' ।