पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [७ सप्तमाभ्या- पन्ते चित्त होवेवामेकायनं चित्तमात्मा चितं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥ तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्प- मानि चित्ते प्रतिष्टिानि चित्तस्थितनीस्यापि पूर्ववत् । किंच चित्तस्य माहा- रम्यम् | यस्माच्चित्तं संकल्पादिमूलं तस्माद्यद्यपि बहुविद्रहुशास्त्रादिपरिज्ञानवान्स- नचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणा लौकिका नायमस्ति विद्यमानोऽप्यसत्सम एवेत्येनमाहुः । यच्चार्य किंचिच्छास्त्रादि वेद श्रुतवांस्तदप्यस्य वृथैवेति कथयन्ति । कस्मात् । यद्ययं विद्वान्स्यादित्यमेवमचित्तो न स्यात्तस्मादस्य श्रुतमध्य श्रुतमे वेत्याहुरित्यर्थः । अथाल्पविदपि यादै चित्तवा- न्भवति तस्मा एतस्मै तदुक्तार्यग्रहणायैयोतापि शुश्रूषन्ते श्रोतुमिच्छन्ति । तस्माच चित्तं ह्येवैषां संकल्पादीना मेकायनमित्यादि पूर्ववत् || २ || यथा संकल्पस्य निभित्त्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह - तानीति | इतश्च चित्तस्या. स्ति वैशिष्टयमाह --किंचति । यद्यपि बहुशास्त्रार्थ परिज्ञान वा संस्थाऽपि यद्यचित्तो भवतीति योजना । अचित्तस्यासत्समत्वं श्रुतवैयथ्य चेत्युक्तं प्रश्नद्वारा विवृणोति -- कस्मादित्यादिना । श्रुतमर्पीत्यपिशब्देन सत्वं गृह्यते । चित्ताभावे श्रुतादेर्वैयर्थ्यो क्या तद्वैशिष्टयमादिष्टमिदानीतशिष्ट्ये हेत्वन्तरमाह -- अथति । चित्तवतोक्तार्थग्रहणार्थी श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह -- तम्मादिति ॥ २ ॥ ४०४ - सगचितं ब्रह्मेत्युपास्ते चित्तान्धै स लोका- न्धुवान्धवः प्रतिष्ठिता प्रतिष्ठितोऽव्यथमानान- व्यथमानोऽभिसिध्यति यावच्चित्तस्थ गतं तत्रा- स्प यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपा- स्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भू- योडीति तमे भगवान्त्रीविति ॥ ३ ॥ इति सप्तमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ १ क. ख. च. ञ. ण. यानि । २ ग.ट. ड. स्थितन्यपि । ३ क. प. च.. ९ तान्यपि । ४ . ङ च ट ड. द. वानांचे° । ५ उ ढ. एव ती