पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्ड: ६ ] छान्दोग्योपनिषत् | चित्तानुपचितान्बुद्धिमद्गुणैः स चित्तोपासको ध्रुवानित्यादि चोक्ता- ६५ ॥ ३ ॥ ॥ ३ ॥ इति सप्तमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ S इति सप्तमाध्यायस्य पञ्चनः खण्डः ॥ ५ ॥ ( अथ समाध्यायस्य षष्ठः खण्डः ) ध्यानं बाब चित्तायो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव यौययन्ती- बाइपो ध्यायन्तीय पर्वता ध्यायन्तीय देवमनुष्यास्तस्माय इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाशा इवैव ते भव- अन्त्यथ येऽल्पाः कलहन: पिशुना उपवा- दिनस्तेऽथ ये प्रभवो ध्यानापादाश्शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥ स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्प यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भग- बान्त्रवीत्वति ॥ २ ॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ध्यानं वाव चित्ताद्भूयः । व्यानं नाम शास्त्रोक्तदेवताद्या लम्बने वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः । एकानतेति यमाहुः । दृश्यते च ध्यानस्य माहात्म्यं फलतः । कथम् | यथा योगी ध्यायन्निश्चलो भवति ध्यान- फललाभे । एवं ध्यायतीव निश्चला दृश्यते पृथिवी | ध्यायतवान्तरिक्षामि- त्यादि समानमन्यत् । देवाश्च मनुष्याश्च देवमनुष्या मनुष्या एव वा देवसमा १ ट, तिचय ।