पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः ७ ] छान्दोग्योपनिषत् | ( अथ सप्तमाध्यायस्य सप्तमः खण्डः | ) ४०७ 4 विज्ञानं वाव ध्यानाद्भ्यो विज्ञानेन वा ऋग्वेदं विजा- नाति यजुर्वेद ५ सामवेदमाथर्वणं चतुर्थमितिहासपु- राणं पञ्चमं वेदानां वेदं पित्र्य राशिं दैवं निधि वाकोवाक्यमेकायनं देववियां ब्रह्मवियां भूतवियां क्षत्रविद्यां नक्षत्रविद्या सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाऽऽकाशं चापश्च तेजश्च देवाश्श्व मनुष्याश्श्व पशूश्च बयाशसि च तुणवनस्पती- ञ्छ्रापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥ २ विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानका रणत्वाद्धयानाद्भयस्त्वम् । कथं च तस्य भूयस्त्वमित्याह - विज्ञानेन वा ऋग्वेदं विजानात्ययमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् । तथा यजुर्वेदमित्त्यादिँ । किंच पश्चादींश्च धर्माधर्मो शास्त्रसिद्धौ | साध्वसाधुनी लोकतः स्मार्ते वाऽदृष्टविषयं च सर्व विज्ञानेनैव विज्ञानातीत्यर्थः । तस्मायुक्तं ध्यानादि- ज्ञानस्य भूयस्त्वम् । अतो विज्ञानमुपारस्वति ।। १ ॥ बिज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति — कथमित्यादिना । यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भुयस्त्वं तत्राऽऽह – यस्येति । इतश्च तस्य ध्यान।द्भू्यस्त्त्रमिया-ति । भूत्रफलमाह -अत इति ।। १ ।। स यो विज्ञानं बह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं १ ख. झ, ञ. ट, ठ, थ. पीलिकं | २ ख. ग. च. ङ. च. ञ. ट. ड. ण थं त” । ३ ख. घ. च. ञ. उ. प. दि समानम् ।।४ ग. छ. उ. प. कर्थे चेत्या ।