पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० आनन्द गिरिकृतढीकासंवलितशांकरभाष्यसमेता [ ७ सप्तमाध्याये- • ( अथ सप्तम व्यायस्य नवमः खण्डः । ) अन्नं वाव बलाद्भूयस्तस्मायद्यपि दश रात्रीन- श्रीय, यु ह द्य जीवेदथवाऽष्टाऽश्रोताऽमन्ताऽ- बोद्धाकर्ताऽविज्ञाता भवत्यथान्नस्याऽऽये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्ननुपास्स्येति ॥ १ ॥ अन्नं बाब बलाद्भूयः । वलहेतुत्वात् । कैथमन्नस्य वलहेतुत्वभित्युच्यते । यस्माद्बलकारणमन्नं तस्माद्यद्यपि कश्चिदश रात्री श्री यात्सोऽन्नोपयोगनिमि त्तस्य बलस्य हान्या म्रियते न चेम्रियते यह जीवेत् । दृश्यन्ते हि मासम प्यनश्नन्तो जीवन्तः | अर्थेवा स जीवन्नप्यद्रष्टा भवति गुरोरपि तत एवाश्रोते- त्यादि पूर्वविपरीतं सर्वं भवति । अथ यदा बहून्यहान्यनशितो दर्शनादिक्रिया- स्वसमर्थः : सन्नन्नस्याऽऽया | आगमनमायोऽन्नस्य प्राप्तिरित्यर्थः । स यस्य विद्यते सोऽन्नस्याऽऽयी । आय इत्येतद्वर्णव्यत्ययेन । अथान्नस्याऽऽया इत्यपि पाठ एवमेवार्थः । द्रष्टेत्यादिकार्यश्रवणात् । दृश्यते ह्यन्नोपयोगे दर्शनादिसा- मर्थ्य न तदप्राप्तावतोऽन्नमुपास्त्रेति ॥ १ ॥ अथवा यदि सोऽभुञ्जानोऽपि कथंपिजीवेत्तदा जीवन्नपि सोऽद्रष्टेति संवन्धः । कथम- yadav शनशून्यस्य जीवनमित्याशङ्कयाऽऽह-दृश्यन्त इति । अन्नोपयोगाभावे बलहानिरिति व्यतिरेकमुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे-अयेति । अथान्नस्स्याऽऽय इस प पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पदमन्नप्राप्तिपरतया व्याख्येय में कारमीकारत्वेन त्रिपरिण- मय्य वर्णव्यत्ययाङ्गीकारादियाह- औय इत्येतादिति । द्रष्टा श्रोतेयाद्यन्न कार्यस्य श्रवणा- दपि पाठान्तरमन्नत्राप्तिपरतया व्याख्येयमित्याह - दृष्टेत्यादति । कथं तदन्नकार्यमित्याश ङ्कयान्वयव्यतिरेकौ दर्शयति — दृश्यते होति ।। १ ।। ११ स योऽनं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्ना- १ क. 'स्त्रायेद्र° | २ ग. ङ. च. ट ठ ड ढ. कथं ब' | ३ ग. ङ. ट. ड ढ. °एवं नाश्नी'। ४ ख. ग. ब. ञ. ट. उ. 'थ च स । ५ ड ड स । ६ ख ञ. ण. ‘तेऽणवन्न’। ७ च. ढ. आया इ° । ८ च. 'स्थाइ ९ गट. ‘वामत्वाच' १० ग.ट. °ाइ | ११ गट आया इ° ।