पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । नवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथा- कामचारो भवति योऽनं ब्रह्मेपास्तेऽस्ति भगवोऽ- नाभूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- वति ॥ २ ॥ दशमः खण्डः १०] PUGU इति समाध्यायस्य नवमः खण्डः ॥ ९ ॥ फलं चान्नवतः प्रभूतान्नान्वै स लोकान्पानवतः त्यसंबन्धाल्लोकानभिसिध्यति । समानमन्वत् ॥ २ ॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९ ॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ समाध्यायस्य दशमः खण्डः । ) ॥ २ ॥ ४२१ प्रभूतोदकांश्चान्नपानयोनिं- आपो वास्यस्तस्मायदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अनं कनीयो भविष्यतीत्यथ MOFOPH यदा सुवृष्टिर्भवत्यानन्दिनः प्रणा भवन्त्यन्नं बहु भविष्यतया एवेमा मूर्ती येयं पृथिवी यदन्तरिक्षं यद्यौर्यता यद्देवमनुष्या यत्पशवश्च वयासि च तृणवनस्पतयः श्वापदान्याकीट तङ्कपिपलक- माप एवेमा मूर्ती अप उपास्स्वेति ॥ १ ॥ आपो वावान्नाद्भूयस्योऽन्न कारणत्वात् । यस्मादेवं तस्माद्यदा यस्मिन्काले सुदृष्टिः सस्यहिता शोभना दृष्टिर्न भवति तदा व्याधीयन्ते माणा दुःखिनो भवन्ति । किंनिमित्तमित्याहान्नमस्मिन्संवत्सरे नः कनीयोऽल्पतरं भविष्यतीति । अथ पुनयंदा सुवृष्टिर्भवति तदाऽऽनन्दिनः सुखिनो हृष्टाः प्राणा: प्राणिनो भव- न्त्यन्नं बहु प्रभूतं भविष्यतीति । अप्संभवत्वान्मूर्तस्यान्नस्याऽऽप एवेमा मूर्ती• १ क. ख. ग. ङ. ज. ञ ट त थ वा अग° | २ ख. ञ. उ. त. थ. पीलिक” । ३ ख. ग. ञ. ट. ड ण वा अभा |