पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [७ सप्तम ध्याये मूर्तभेदाकारपरिणता इति मूर्ता येयं पृथिवी यदन्तरिक्षमित्यादि । आप एवेमा मूर्ता अतोऽप उपास्स्वेति ।। १ ।। - अपां कारणत्वेनान्नाद्भूयस्वमन्वयव्यतिरेकाम्यां साधयति -- यस्मादित्यादिना । अपां सर्वजगदात्मकत्वाच्चान्नाद्भूयस्त्वमुचितमित्याह – असंभवत्वादिति । दविषय:- प्रभृत्याहुतिपरिणागःबादन्तरिक्षांदरप्संभवत्वमवसयम् । अपां सर्वमूर्तात्मकत्वमुपसंहरति----- इत्यादीति ।। १ ।। स योऽपो ब्रह्मेत्युपास्त आमोति सर्वान्कामा स्तृ- विमान्भवति यावदपां गतं तत्रास्प यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽयो भूय इत्यद्भ्यो बाव भयोऽस्तीति तन्मे भगवान्नवी- विति ॥ २ ॥ इति सप्तमाध्यायस्य दशमः खण्डः ॥ १० ॥ फलं - स योऽपो ब्रह्मेन्युपास्त आप्नोति सर्वान्कामान्काभ्यामूर्तितो विषया- नित्यर्थः । अप्संभवत्व।च्च तृप्तेरैम्बूपासनात्तृप्तिमांश्च भवति । समानमन्यत् ॥ २ ॥ इति सप्तमाध्यायस्य दशमः खण्डः ॥ १० ॥ ॥ २ ॥ इति सप्तमा न्यायस्य दशमः खण्डः ॥ १० ॥ C ( अथ सप्तमाध्यायस्यैकादशः खण्डः । ) ORT तेजो बावद्भ्यो भूयस्तद्वा एतद्वायुमा गृह्याऽऽ- काशमभितपति तदाऽऽहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयि त्वाइथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्ची- - १ ब. च. ठ. ङ, ढ. मूर्ति २ क. ख. छ. अ. ण. रम्ययत्व | ३ ग. छ. ट. त्याद्या इति । ४ क. ख. ध. ञ. ण. °ति । स स ° | ५ ख. ङ. ञ. ढ ण. खुप | ६ क्र ख. ग. इ. ज. ञ, ट, त, थ, वा अद्भयो ।