पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोदश: खण्ड: १३ } छान्दोग्योपनिषत् | FEIE ४१५ सय आकाशं ब्रह्मेत्युपास्त आकाशचतो वैस लोकान्प्रकाशवतोऽसंबाधा नुरुगायवतोऽभि सिध्यति यावदाकाशस्य गतं तत्रास्प यथाकामचारो भवति य आकाशं वह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- वीविति ॥ २ ॥ इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ फलं शृण्वाकाशवतो वै विस्तारयुक्तान्स विदोकान्मकावतः शा काशयोनित्य संबन्धात्मकाशवतश्च लोकानसंवाघान्संवायनं संवायः संचाधो न्योन्यपीडा तद्रहितानसंवावानुरुगायवतो विस्तीर्णगतीन्विस्तीर्णप्रचाराडोका नभिसिध्यति । यावदाकाशस्येत्याद्युक्तार्थम् || २ || इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ।। कथमाकाशोपासकस्य प्रकाशव्याहृलोकप्राप्तिरित्याशङ्कयाऽऽह-मकाशाकाशयो रिति ॥ २ ॥ इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अय सप्तमाध्यायस्य श ण्डः । ) स्मरो बाँबाऽऽकाशाभूयस्तस्मायद्यपि बहव आसीरन स्मरन्तो नैव ते कंचन शृणयुर्न मन्दीरत्न विजानीरन्यदा बाय ते स्मरेयुरथ शृणुयुरथ मन्दीरन्नथ विजानीरन्हमरेण वे पुत्रान्विजानाति स्मरेण पशून्स्मरमुपा- स्वेति ॥ १ ॥ स यः स्मरं ब्रह्मेत्युपास्ते यावरहमरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं बत्युपास्तेऽस्ति भगवः स्मराद्भूय इति १ क. विकीर्ण । २. ग. ङ. ज. उ. थ. बा आका' ।