पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दश: खण्ड: १४] छान्दोग्योपनिषत् | इमं च लोकममुं चेच्छत आशामुपास्स्वेवि ॥ १ ॥ आशा बाव कमराद्धरसी | आशाऽमाप्तवस्त्वाकाङ्क्षाऽऽशा तृष्णा काम पर्यायैः सा च स्मराद्भूयसी । कथम् | आशया ह्यन्तः करणस्थया आशाविपयरूपं स्मरन्नसौ स्मरो भवत्यत आरोद्ध आश स्मरन्नगादी मन्चानधीतेऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींच श्रुत्वा कमाणि कुरुते तत्फलाशयैव पुत्रांश्च पशूंथ कर्मफलभूतानिच्छ- तेऽभिवाञ्छत्याशयैव तत्साधनान्यनुतिष्ठैति । इमं च लोकमाशेद्ध एव स्मरलो- कसँग्रहहेतुभिरिच्छ्ते। अमुं च लोकमाशेद्धेः स्मरस्त साधनानुष्ठानेनेच्छतेऽत आश|रैशनचैवबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि । अत् आशाया: स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व ।। १ ।। इति यामाहु स्मरति स्मर्तव्यम् याऽभिवर्धितः स्मरभूतः आशाया भूयस्त्वमाकाङ्क्षाद्वारा व्युत्पादयति - - कथमित्यादिना ॥ १ ॥ सय आशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामाः समृध्यन्त्यमोवा हास्याऽऽशिषो भव- न्ति याददाशाया गतं तत्रास्य यथा काम- चारो भवति य आंश ब्रह्मेत्युपास्तेऽस्वि आशाया इत्याशाया वाव भूयोऽस्तीति वन्मे भगवान्वीविवि ॥ २ ॥ इति सप्तमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् | आशया सदोपासितगाड- स्थोपासकस्य सर्वे कामा: समृध्यन्ति समृद्धिं गच्छन्ति । अमोघ! हास्याऽऽ शिषः प्रार्थनाः सर्वा भवन्ति यत्प्रार्थित सर्व तदवश्यं भवतीत्यर्थः । यावदा- झाया एतमित्यादि पूर्ववत् ।। २ ।। इति सप्तमाध्यायस्य चतुर्दशः खण्डः ॥ १४ इति समाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ॥ २ ॥ १ क. ल. ग. घ. इ. घ ञ. ट. ड ढ ण. सी । अशा २ व. च. ट ठ ञाह्मगे । द. माझ३ क. ख. ङ. ञ. ड ढ. प. मं । ४ क ख ग ङ, ञ ट ठ ण, “चचहुँ । ५ त्र. च. उ. ड. ': संस्त' । ६ क. ख. ग. ङ.. ञ. ट. "च्छते। आ°। ७ ६. घ. दे. रसना । 4 क. ग. ङ. ट. ड. ढ. 'नःब 4