पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [७ सप्तनाण्याये- ( अथ सप्तमव्ययस्य पञ्चदशः खण्डः ) प्राणो वा आशाया भूमान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वश समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणोह पिता प्राणो माता प्राणो भाता प्राणः स्वसा प्राण आचार्य: प्राणो ब्राह्मणः ॥ १ ॥ नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन चोत्तरोत्तरभूयस्त- याऽवस्थितं स्मृतिनिमित्तसद्भाव माशारशनापाशैर्विपाशितं सर्वे सर्वतो बिसमित्र तन्तुभिर्यस्मिन्माणे समर्पितम् | येन च सर्वतो व्यापिनाऽन्तर्वहिर्गतेन सूत्रे मणि. गणा इव सूत्रेण ग्रथितं विधृतं च । स एप प्राणो वा आशाया भूयान् । कथमस्य भूयस्त्वमित्याह दृष्टान्तेन समर्थयंस्तद्भूयस्त्वम् । यथा वै लोके रथ- चक्रस्यारा रथनाभौ समर्पिता: संभोताः संप्रवेशिता इत्येतत् । एवम स्मिँद्धि · ङ्गसंघातरूपे माणे प्रज्ञात्मान दैहिके मुख्ये यस्मिन्परा देवता नामरूपव्याकर- णायाऽऽदर्शादौ प्रतिबिम्बत्रज्जीवेनाऽऽत्मनाऽनुपविष्टा । यश्च महाराजस्येव सर्वा धिकारीश्वरस्य | कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रति- ष्टि प्रतिष्ठास्यामति स प्राणमसृजत " इति श्रुतेः । यस्तु च्छायेवानुगत 3 66 ईश्वरम् | तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमवैता भूतमात्रा: मज्ञा मात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽपिताः । स एप प्राण एवं प्रज्ञात्मा " इति कौषीतकिनाम् | अत एवमम्मिन्त्राणे सर्व यथोक्तं समर्पितम् । अतः स एष प्राणोऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः । सबै क्रियाकारकफलभेदजातं प्राण एव न प्राणाद्धहिर्भूत- मस्तीति प्रकरणार्थ: । प्राणः प्राणं ददाति । यद्ददाति तत्स्वात्मभूतमेव । यस्मै ददाति तदपि प्राणायैव । अतः पिचद्याख्योऽपि प्राण एव ॥ १ ॥ १ व. ञ वाचाऽऽश ४ व. ङ. च. ड. ढ. यस | २. नि । ख. अ. ए. पिंता ना । ३ ख. व. ङ. च. ञ ड ढ ण. प्रोताः ।