पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलित शांकरभव्य समेता-[ ७ सप्तमाथ्याचे- प्रत्याह धिक्त्वाऽरित्वत्यैवैन माहुः पितृहा ये त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वे स्वमंसीति ॥ २ ॥ कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति | उच्यते सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगातदुत्क्रान्तौ च प्रयोगाभावात् । कथं तदित्याह । यः कश्चित्पित्रादीनामन्यतमं यदि तं शमिव तदननुरूपमिक किंचिद्वचनं त्वंकारादियुक्तं प्रत्याह तदैनं पार्श्वस्था आहुर्बिबेकिनो धित्वाऽस्तु धिगस्तु त्वामित्येवम् । पितृहा वै त्वं पितुर्हन्तेत्यादि ॥ २ ॥ प्रसिद्धिर नतिक्रमणीयेति शङ्कते – कथमिति । व्यापॠादिशब्दान षाणविषयत्वान्न प्रसिद्धेरुलङ्घनमियाह – उच्यत इति । अन्यव्यतिराव प्रश्नपूर्वकं प्रकटयति — कथमित्यादिना | पित्रादिषु प्राप्पे सति पिऋदिशब्दानां प्रयुज्यमान- त्वंमन्यथो चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकाररादियुक्तमित्यादिषदेन तिरस्कारप्रभेदो गृह्यते । पित्रादिष्वप्रियवादिनं प्रति विवेकिनां धिक्कारवचने हेतुमाह — पितृहति ॥ २॥ 3 अथ ययप्येनानुस्कान्तत्राणाञ्छूलेन समान व्यति षेदहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहाऽसीति नः भागृहाऽसीति न स्वसहाऽसीति नाऽऽचायँहाऽसीति न बाह्मगहाऽसीति ॥ ३ ॥ अर्थानेवोत्क्रान्तमाणस्यक्तदेहनाथान्यद्यपि झूलेन समास समस्य व्यक्ति- चंद्हेव्यत्यस्य संदद्देदेवमध्यतिरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तदेहसंबद्धमेव कर्याणं नैवैनं ययुः पितोत्यादि । तस्माइन्वयव्यतिरेकाभ्याम वगम्यत एतत्पित्राद्याख्योऽपि प्राण एवेति ॥ ३ ॥ 1 सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्या व्यतिरेकमाह - अथैनानेवेति । समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः ।यद्यपीत्युपक्रमादें. बमपीत्येतत्तथा ऽपीत्यस्मिन्न द्रष्टव्यम् 1. तदेवाति कर्म विशिनष्टि- ९.क. थः नसि ॥ ५ ॥ २ ख. ग. छ. ञ. उ. प. 'था वाऽप ३ क. तिसंदु तिसंह | ५.ख. ग. घ, ङ, च, ञ... उ. ढ ण. 'सल्याम्रा' | है क..