पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- द्यौरवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गी- रग्निस्थ सामवेद एवोयजुर्वेदो गीग्वेदस्यं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति॥७॥ - त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेपेष्वपि द्रष्टव्यानि । योरेवोदुचैः स्थानात् । अन्तरिक्षं मीगिरणाल्लोकानाम् । पृथिवी यं प्राणिस्था- नात् । आदित्य एवोदूर्खत्वात् । वायुरिग्न्यादीनां गिरणात् । अग्निस्थं याज्ञी- यकावस्थानात् । सामवेद एवोत्स्वर्गसंस्तुतत्वात् । यजुर्वेदो गीर्यजुषां प्रत्तस्य इविषो देवतानां गिरणात् । ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः । उद्गीथा- .क्षरोपासनफलमधुनोच्यते-दुग्धे दोग्यस्मै साधकाय । का सा वाक्, कं दोहम् । कोऽसौ दोह इत्याह-यो वाचो दोहः । ऋग्वेदादिशब्दसाध्यं फल. मित्यभिप्रायस्तद्वाचो दोहर स्वयमेव वान्दोग्ध्यात्मानमेव दोधि । किंचा. भवान्मभूतान्ने ऽन्नादश्च दीमानिर्भवति । य एतानि यथोक्तान्येवं यथोक्तगुणा- न्युद्गीथाक्षराणि विद्वान्स पास्त उद्गीथ इति ॥ ७॥ प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्योरेवोदित्यादौ तु नोक्तं तथा च तत्र साद- श्याभावे कथं दृष्टिकरणमित्याशङ्कयाऽऽह--त्रयाणामिति । अन्तरिक्षमाकाशस्तद. न्तःप्रतिष्टा लोकास्तेन गीर्णा इवेति मत्वाऽऽह-गिरणादिति । अग्न्यादीनां गिरणा- दिति संवर्गविद्यायां द्रष्टव्यम् । सामवेदो वै स्वर्गो लोक इति स्वर्गलोकत्वेभ सामवेदस्य संस्तुतत्वादिति हेतुमाह-- स्वर्गेति । यजुषा स्वाहास्वधादिनति यावत् । अध्यात्ममाधि. लोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्या ताफलोक्तिमवतार्थ व्याकरोति उद्गीथेति । यो वाचो दोह इत्यत्र पष्टी कर्मणि द्रष्टव्या । तमेव वाग्दोहं प्रकटयति---ऋग्वेदा. दीति । तत्साध्यं फलं स्वाधीन चारणक्षमत्वं तदनायासेनास्य संभवतीत्यर्थः । तदिति प्रकृतकलपरामईः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः । वाच एव दोहे कर्मत्वं कर्तत्वं चेत्याह--आत्मानमेवेति । यो दे.ग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरण १ क. ख. ह. च. 'मीनिगिर । २ ङ. स्थ ज्ञक । ३ ख. प्रदत्त । ४ ग, ध. ऊ, ब. ऋमादि । ५ ख, ग. ङ. च. 'ब्दवाच्यं फ। ६ख, आ. क्तानीति प्रा।