पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [७ सप्तमाध्याये- चदति यस्त्वविजानन्वदति सोऽग्न्यादिशब्देनाग्म्यादी परमार्थसपान्मन्यमानो षदति न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति । तथा तान्यपि रूपाण सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति | विज्ञानश्चेव सत्यं वदति । न च तत्सत्यविज्ञानमविजिज्ञासितममार्थित ज्ञायत इत्याद — विज्ञानं त्वेव विजिज्ञासितव्यमिति । यद्येवं विज्ञानं भगवो विजिज्ञास इति । एवं सत्यादीनां चोत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ।। १ ।। इति सप्तमाध्यायस्य सप्तशः खण्डः ।। १७ ।। - - 4 - यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुतरमाह - यदति । यदि विश्वं पादनु ताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सम्मानमेव परम र्थसत्यं सिव्येदि ते परमार्थतः सत्यं यदैव विजानातीत्यर्थः । विज्ञानप्रकारमभिनयति - इदमिति । ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुःवद्योतनार्थोऽथशब्दः । श्रुन्यन्तरावष्टम्मोन भेदाभेदवादी शङ्कते- नन्विति । किं बृहदारण्यकश्रुत्या विकार सदरमुक्तकमात्रमुच्यते किंवा परमार्थ सत्यस्त्रमिति विकल्प्पाऽऽद्यमङ्गी करोति- सत्यमिति । द्वितीयं दूषयति – न त्रिति | भेदाभेद- योर्विरे।धादेकोपाध।वयोगाद्विकारस्य च रज्जुसर्पमिथ्यावानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः । यथं तर्हि प्राणादिषु सत्यस्वमुक्तमित्याशङ्कयङ्गीकारं स्फोरयति—किंतहति । इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूतत्रयं सदित्युच्यते । तद्विषयत्वापेक्षं भूतद्वयं त्यदिति । तथा च भूतपञ्चकं सञ्च्च यच्चेति व्युत्पाद्य सत्यमिति यथोक्तं तथा तवीजभूतपोनरूपयोच प्राणानां सत्यत्वं व्यावहा रैक.मष्टमित्यर्थः । इत्श्च माणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिविरुद्धेत्य ह—तद्द्वारेणेति । प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मभोज गतिर्विवक्षितेति कृत्वा तेष्वपि सत्वश्रुतिरविरुद्धेत्यर्थः । यथोक्तोऽर्थो विवक्षितो बृहदार-- ए',चश्रुतावियन्न गमकमाह -- प्राणा वा इति । ननु श्रुयन्तरे विकारस्यापि व्यावहा रिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भुम्न एव सत्यत्वाङ्गीकारत्तया च विरोधतादव- स्थ्यमत आह-~-इहापीति । यदि प्राणस्यापि व्यवहारतः सत्त्वगतं किं ह सनत्कुमारस्य विवक्षितमित्याशङ्कयाऽऽह – इह लिति । यदा वै विजानालथ सत्यं चदतीति यद्व्यांख्यातं तदन्नतिरेक भ्यां फुटयन्नादौ व्यतिरेक्माह-नाविजानन्निति परमार्थसत्यमविजाननपि बदत्यग्न्याश्रीनित्याशङ्कयाऽऽह — यस्त्वति । तर्हि कथं सदेव " - १ क. सं. छ. ञ. ण. मुच्येत किं । --