पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशैकोनविंशखण्डौ १८-१९ ] छान्दोग्योपनिषत् । मेवेत्युपसंहरति --इ - चेति । अस्तु तर्हि परमार्थ व्यमिति बदतोऽभीष्टसिद्धिरित्याशङ्कयाऽऽहं - - न त्विति । तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह -- तथेति । अतोऽस्य नास्ति सत्यवादित्वं किंवसत्यवादित्व- इत्यत इति । व्यतिरेकं दर्शयित्वाऽन्वयै मन्वा चष्टे – विजानने- सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्कयाऽऽह - - न चेति । यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवामिष्टं चदित्यर्थः । सत्यवदनं प्रति सत्यधिज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति - - एव मिति ॥ १ ॥ इति सप्तमान्यायस्य सप्तदशः खण्डः ॥ १७ ॥ ( अथ समाध्यायस्याटादशः खण्डः । ) यदा वै मनुतेऽथ विजानाति नामत्वा विजा- जाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञा- सितव्येति मति भगवो विजिज्ञास इति ॥ १ ॥ इति सप्तमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ मनुत इति । मतिर्मननं तर्को मन्तव्यविषय आदरः ।। १ ।। इति सप्तमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ विज्ञानकारणीभूत भर्ति व्याचष्टे -- मतिरिति ॥ १ ॥ इति सप्तमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ ( अथ सतमाध्यायस्यैकोनविंशतितमः खण्डः | ) यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा स्वेव विजिज्ञासित- व्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥ इाते सप्तमाध्यायस्यैकोनविंशतितमः खण्डः ॥ १९ ॥ आस्तिक्यबुद्धिः श्रद्धा ॥ १ ॥ इति समाध्यायस्यैकोनविंशतितमः खण्डः ॥ १९ ॥ १ ख. "यमाच' । यदा