पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंवलित शांकरभाष्यसमेता- [ ७ सप्तमा ध्याये-- - योरेव निषेभ्यत्वेनात्र ग्रहणमियाशङ्कयऽऽह – नानेति । अनुक्तानां स्पर्शादीनामुपल क्षणार्थत्वेनात्र द्वयोर्ग्रहणं स्पर्शनाद्यविषयत्वस्यापि भूम्नेि भावादित्याह - अन्येषामिति । अत्रेति लक्षणवाक्योक्तिः । तत्र हेतुमाह - प्रायश इति । यस्मिन्नधिकरणे तत्त्वविचार- णायामन्थोऽन्यं न पश्यति न शृणोति न मनुते न विजानाति स भूमेति द्रष्टृदृश्यादिविक ल्पनिषेधेनाध्यासाधिकरणचोपलक्षितस्य विकलाविषयत्वमेव भूमलक्षणमित्युपसंहरति एव मिति । उक्तमेव लक्षणं म्फुटयितुं विमृशति - किमत्रेति । लोकप्रसिद्धदर्शन दिवि पयत्वाभावमात्रं भूम्नो लक्षणं तन्निषेवेन स्त्रज्ञेयत्वं वेति विमर्शार्थिः । कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति - किंचात इति । अद्यमनूय तत्र लाभं दर्शयति - यदीति । अन्यस्य प्रसिद्धस्य दर्शनादेविषयत्वं भूम्नि नास्तीत्येतावन्मात्रं तस्य लक्षण मि त्युच्यते चेत्सर्वत्रिकल्पातीतः प्रत्यगात्मा भूमेव्यस्मत्पक्षसिद्धिरित्यर्थः । द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति--अथेत्यादिना | तमेव दोषं प्रश्नपूर्वकं फुटयति — यद्येवमित्या- दिना । सति क्रियाकारकफलभेदे कथं संसारा निवृत्तिस्तत्राऽऽह -- क्रियेति । सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वैलक्षण्यादेकस्मिन्नेव क्रिया कारकभावस्थ न संसारतेति चोदयति—आत्मैकत्व इति । एकस्मिन्क्रियादिभेदस्यांसंभवं दर्शयन्नुत्तरमाह - नाऽऽ त्मन इति । द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथम पक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते–अन्येति । आद्यपक्षेऽपि न पश्यतीत्येतावतैव दर्शनाद्यै भावलाभाद्यत्रेत्यन्यदिति च विशेषणे व्यर्थे स्थातामित्यर्थः । व्यर्थमेचेदृशं वचनमित्याशङ्कय शिष्यः स्वयमेव ब्रूते- दृश्यते हीति | लोके हि यत्र शून्थे गृहे नान्यत्पश्यति तद्देवदत्तीयमिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यवहाराङ्गत्यात् । यथाच तरिमन्यथोक्ते धनधान्याद्यदर्श- नेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्पं न गम्यते । किंतु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्यत्पश्यतीत्यत्रापि विशेषणवैयध्ये समाधानं वक्तव्यमित्यर्थः । किं विशेषणार्यवत्त्वानुपपत्या भूम्यधिकरणाधिकर्तव्यभावः स्वात्मदर्शनं च वाच्यमित्युच्यते किंवा श्रुतस्य गतिर्वक्तव्येति पृच्छयते तत्राऽऽद्यं दूषयति — नेत्यादिना । तथा तत्त्वमसीतिवदित्यर्थः । निर्धारितत्वादधिकरणाधिकर्त- व्यभेशनुपपत्तिरिति शेषः । यच्चान्यन्न पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्य- मिति तत्राऽऽह–अदृश्य इति । द्वितीयमनूच गतिमाह — यत्रेत्यादिना । परिहा- रभागं दृष्टान्तेन स्पष्टयति – यथेति । एकस्मिन्नेत्र भूम्न यत्रेति विशेषणमनमपि मयुज्यते प्रसिद्धानुवादेनाधिकरण दिविकलाविलक्षणस्य भूम्नो लक्षणस्य विव- क्षितःवादित्याह – एवमिति । यदविद्यावस्थमन्यदर्शनादि तदनुवादेन नान्यत्वश्पतीति ३ - १ क. घला । २ क, ख. छ. ञ. ण. 'तू । यथो' | ३ क ख छ. ञ. ण. 'ते चैत्तत्राऽऽ' | ४ ग. ट. यचन्म |