पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | लोका भवन्ति तेषार सर्वेषु लोकेष्वका चारो भवति ॥ २ ॥ पञ्चविंशः खण्डः २५] इति समावस्य पञ्चविंशः खण्डः ॥ २५ ॥ अहंकारेण देहादिसंघातोऽप्यादिश्यतेऽविवे किमेिरित्यतस्तदाशङ्का मा यदि त्वथानन्तरमात्मादेश आत्मनैच केवलेन सत्स्वरूपेण शुद्धेनाऽऽदिश्यते । आत्मैव सबैतः सर्वमित्येवम् कमजे सर्वतो व्योमवस्पूर्णमन्यशून्यं पश्यन्स वा एष चिद्वान्मन्नन विज्ञानाभ्यमात्मरतिरात्मन्येव रती रमणं यस्य सोऽयमात्मरतिः । तथाऽऽत्मक्रीडः । देहमाचसाधना रतिर्बाह्यसाधना क्रीडा । लोके स्त्रीभिः सखिभिश्च क्रीडतीति दर्शनात् । न तथा विदुषः, किं तत्मविज्ञाननिमित्तम्- लोभयं भवतीत्यर्थः । मिथुनं द्वंद्वजनितं सुखं तदपि द्वंद्वनिरपेक्षं यस्य विदुषः | तथाऽऽत्मानन्दः शब्दादिनिमित्त आनन्दोऽविदुषां न तथाऽस्य विदुषः किं सत्मनिमित्तमेव सर्वे सर्वदा सर्वप्रकारेण च देहजीवितभोगादिनिमित्त बाह्यवस्तु- निरपेक्ष इत्यर्थः । स एवंलक्षणो विद्वाञ्जीवक्षेत्र स्वाराज्येऽभिषिक्तः पतितेऽपि देहे स्वरांडव भवति । यत एवं भवति तत एव तस्य सर्वेषु लोकेषु कामच रहे भवति । प्राणादिषु पूर्वभूमषु तत्रास्येति तावन्मत्र परिच्छे कामचौरत्वमुक- मन्यराजवं चार्थमाशं सातिशयत्वाद्यथाप्राप्त स्त्रौ राज्यकामचारत्वानुवादेन सत्तच्चिनृत्चिरिहोच्यते स स्वराडित्यादिना | अथ पुनर्येऽन्यथाऽत उक्तदर्शनाद- न्यथा वैपरीत्येन यथोक्तसेच वा सम्यङ्न विदुऽन्यराजानो भवन्ति अन्यः परो राजा स्वामी येषां तेऽन्यराजानस्ते | किलोका क्षय्यो लोकरे येषां ते क्षय्यलोकाः । भेदर्शनस्याल्पविपयत्वादल्पं च तन्मर्त्यमित्यबोचाम ( तस्माद्ये द्वैतदर्शिनस्ते क्षय्यलोका: स्प(द) र्शनानुरूप्येणैव भवन्त्यत एव तेषां सर्वेषु लोकेत्रकामचारो भवति ॥ २ ॥ इतिध्यायस्य पञ्चरिंशः खण्डः ॥ २५ ॥ अहंकार देशात्पृथगात्म/देशस्त्र तालर्यमाह -- अहंकारेणेति । उक्त मविज्ञानवतः कृतकृत्यतामाह - -आत्मैवेति । एकमिति सजातीय भेदरहित्यस्योक्तिः । अन्यशून्यमिति १ म. घ. द्र.. घ. . . . . ' तखञ. ण. मार्च प 1 छिचे का । ४ क. ग. घ. च. ट. उ. '५. च. ञ, ठ, ड, ढ, ण. रूपेप्पे' | । ३ प. च. उ. सदरा ६ व. ह ।