पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | तंदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखता५ सर्व ह पश्यः पश्यति सर्वमामोति सर्वश इति स एकधा ( धैव ) भवति त्रिधा भवति पञ्चधा सप्तधा नवथा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विश्शतिराहार- शुद्धौ सच्चशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृति- लम्भे सर्वग्रन्थीनां विनमोक्षस्तरमै मृदित कपायाय तर्मसस्पारं दर्शयति भगवान्नात्कुमारस्तः स्कन्द इत्याचक्षते त५ स्कन्द इत्याचक्षते ॥ २ ॥ षडूविंशः खण्डः २३ ] ४३५ इति सप्तमाध्यायस्य षड्विंशः खण्डः ॥ २६ ॥ इति च्छान्दोग्योपनिषदि सप्तमोऽध्यायः समाप्तः ॥ ७ ॥ किंच तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽपि भवति । न पश्यः पश्यतीति पश्यो यथोक्तदर्शी विद्वानित्यर्थः । मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःख- भावं चापि न पश्यति । सर्वेसर्वपः पश्यत्यात्मानमेव सबै ततः सर्वमानोति सर्वशः सर्वकारैरिति । फिंच स विद्वान्प्राक्सृष्टिप्रभेदादेकथैव भरत्येकषैव च संस्त्रिधादिभेदैरनन्त मेदप्रकारो भवति सृष्टिकाले । पुनः संहा- रकाले मूलमेव स्वं पारमार्थिकमेकचाभावं प्रतिपद्यते स्वतन्त्र एवेति विद्यां फलेन प्ररोचयन्स्ताँति | अथेदानीं यथोक्ताया विद्यायाः सभ्यगवभासकारणं मुखावभासकार गस्येवाऽऽदर्शस्य विशुद्धिकरणं साधनमुपदिश्यते - आहार- शुद्धौ | आहिवत इत्याहारः शब्दादिविषय विज्ञानं भोक्तुभगायाऽऽह्वियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदो पैर संसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहारशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुर्द्धर्नैर्मल्यं भवति । सत्त्वशुद्धौ च सत्यां यथावगते भूमात्माने ध्रुवावे. १ ठ. तद्प्येष । २ क. घ. झ ञ थ "मसः परं । ३ ङ. न. ञ. ठ. १४ ठ. °व प°| '५ ख. घ. च.डण संस्पृष्टं ६ म. ङ. ट. ड. ढ. दिमल्यं । सनत्कु 1