पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतीकासँवलितशांकरभाष्यसमेता-- च्छिन्ना रमृतिरैविस्मरणं भवति । तस्यां च लब्धायां स्मृतिलम्भे सति सर्वे- यामवैिद्याकृतार्नर्थंपाशरूपाणामनेकजन्मान्तरानुभवभावनाकाटनीतानां हृद- याँश्रयाणां ग्रन्थीनां विषमोक्षो विशेषेण प्रमोक्षण विनाशो भवतीति । यत एतदुत्तरोत्तरं यथोक्त महारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः सर्व शास्त्रार्थ मशेषत उक्त्वाऽऽख्यायिकामुपसंहरति श्रुतिः - तस्मै मृतिकपायाय वार्ता दिग्वि कषायो रागद्वेषादिदोषः सत्वस्य रञ्जनारूपत्वात्स ज्ञानवैराग्याभ्यास- रूपश्चारेण क्षालितो मदितो विनाशितो यस्य नारदस्य तस्मै योग्याय दि तकपायाय तम सोऽविद्यालक्षात्परं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः कोऽसौ, भगवान् । — 12 उत्पत्ति प्रलयं चैव भूतानामागतिं गतिम् । वोति विद्यामविद्यां च स वाच्यो भगवानिति ? १७ एवंधर्मा सैनात्कुमारः । तमेव सनत्कुमारं देवं स्कन्द इत्याचक्षते कथा- यन्ति तद्विदः । द्विवचनमध्याय परिसमाप्त्यर्थम् ॥ २ ॥ इति सप्तमाध्यायस्य पड्विंशः खण्डः ॥ २६ ॥ इति श्रीगोविन्दभगवत्पूज्यपादारीव्यस्य परमहंस परिव्राजक चार्यस्म श्रीशंकरभगवतः कृतौ छान्दोग्योपनिषद्विवरणे सप्तमोऽव्यायः समाप्तूः ॥ ७ ॥ pap ६ न केवलं ब्रह्मणोक्त मेहफिकिंतु मक्त चेलाह- किंचीत | तच्छदार्थः सप्तम्या निर्दिश्यते । स च विद्याफरूपः । न पश्य इति मन्त्रमादाय व्याच पश्पतीत्यादिना । सर्वमातीत पूर्णता परिच्छेदनमव्यावर्तनेन विवक्षिता न तु क्रिमिक टका दिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टम् । विद्यातुतिपष्फल्यार्थ सगुणवि द्याफलमपि निर्गुणब्रह्मविदामातीत्याह - किंचेति । त्रिधा तेजोबन्नरूपेण । शब्द- स्पर्शादिरादिशब्दार्थः । दियां तफलं तदपेक्षित स्तुति चामियाऽऽरशुद्रावि २ ल्यादेस्तात्पर्थमाह - अर्थाोते श्रियाऽऽहारशब्द व्याकरोति - आहियत तत्राऽऽह-भोक्तरिति । कोशी तस्य - रामद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरनिल्पादिस्मृतिमा- इतीति । कथं तस्याऽऽह्रियमाणको शुद्धिराशाह-रागेति । आहा १ ख. घ. च. ञ. उ. ण. 'रनुस्म' | २ . ड. ढ. 'या' | रेठ. याश्रितानां o ° । ४ क. ख. ङ ञ ठ ड ढ ण. सतत् । ५ ख. ग. सनात् । ६ गट, 'मिं नि' ! ० ७ म. ञ. तुकूमे ।