पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासँवलितशांकरभाष्यसमेता-[८] अष्टमाध्याये एवाऽऽकाशः | पुण्डरीक एव देशपनि तावर्तिक स्यात् । किं ततोऽल्पतरेखे यद्भवेदित्याहुः । दहरोऽस्मिन्नन्तराकाशः किं तदत्र वितेन किंचन विद्यत इत्यभिप्राय: । यदि नाम बदरमात्रं किमपि विद्यते कि तस्यान्वेषणन जिज्ञास नेन चा फलं विजिज्ञारितुः स्यात् । अतो यत्तत्रान्वेष्टव्यं विजेज्ञासितव्यं वा न तेन प्रयोजनमित्युतबनः स आचार्यो ब्रूयादिति श्रोर्वेचनम् || २ || दहरोऽस्मिन्नियादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चौद्यमुत्यापयति तं चेदिति । तदेव चौद्यमाकाङ्क्षाद्वारा विवृणोति- कथमित्यादिना | भवतु परिच्छि शरीरे पुण्डरीकाकारस्य हृदयस्य ललत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरलं तथःऽपि प्रकृते किं स्यादित्याशङ्कचाऽऽह––पुण्डरीक एवेति । किशब्दस्य प्रश्नविषयत्वं व्यावर्तयति-- न किंचनेति । हृदयपुण्डरीकान्तर्वर्तिनमा काशमुपे याऽऽद्यं दूषयति - - यदि नामोति । फलानुपलम्भोऽतःशब्दः ।ततकशोक्तिः । शिष्याचार्य व्यतिरिक्तस्यात्रा प्रस्तु तत्त्रात्कस्येदं नियोगत्रचनमित्याशङ्कया।ऽऽह - इति श्रुतेरिति ॥ २ ॥ यावान्वा अयमाकाशस्तावानेवोऽन्तर्हृदय आकाश उमे अस्मिन्यावापृथिवी अन्तरेव समते उभाव- निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्रागि- यच्चास्येहारित यच्च नास्ति सर्वं तदस्मिन्समाहित - मिति ॥ ३ ॥ शृणुत | तत्र यद्ब्रूथ पुण्डरीकान्तःखस्यालपत्वात्तत्स्थमल्पतरं स्वादिति । तद्सत् । न हि खं पुण्डरीक पुण्डरीकादतरं मत्वाचं दहरोऽस्मि- अन्तराकाश इति । कि तर्हि पुण्डरीकमलपं तदनुविधायि तत्स्थमन्त:- करणं पुण्डरीकाकांश परिच्छिन्नं तस्मिन्त्रिशुद्धे संहृतकरणानां योगिनां स्वच्छ इत्रोद्के प्रतिविम्वरूपादर्श इत्र च शुद्धे स्वच्छं विज्ञानज्योतिःस्वरूपावभासं ताव. न्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवीचामान्तःकरणोपाधिनि- मित्तम् | स्वतस्तु यावान्यै प्रसिद्धः परिमाणतोऽयमाकाशो भौतिकस्तावानेषोऽ- न्तर्हदय आकाशो यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं चावोचाम | नाध्याकाश- 1 १ क.ग.ट. काशं प° ।