पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] छान्दोग्योपनिषत् •तुल्यपरिमाणत्वमभिप्रेत्य सरवानियते । कि तहिँ ब्रह्मणोऽनुरूपस्य दृष्ट न्तान्तरस्याभावात् । कथं पुनर्नाऽऽकाशसममेव ब्रह्मेत्यचगभ्यते । “ येनाSS- वृतं स्वं च हिवं महीं च " | " तस्माद्वा एतस्मादस्मिन आकाशः संभूतः " एतस्मिन्नु खरवक्षरे गार्ग्याकाशः " इत्यादिश्रुतिभ्यः चिोभे अस्मिन्या. ब्रह्माकाशे बुद्धयुपाधिविशिष्टेऽन्तरेव समाहिते सम्यगाहिते स्थिते । यथा वा अस नाभावित्युक्तं हि । तथोभावशिश्च चायुश्चेत्यादि समानम् । यच्चास्याऽऽत्मन आत्मीयत्त्वेन देहवतोऽस्ति विद्यत इह लोके । तथा यच्चाऽऽ- मौयत्वेन न विद्यते । नष्टं भविष्यच नास्तीत्युच्यते । न त्वत्यन्त मेवा सत् । तस्य हृद्याकाशे समाधानानुपपत्तेः ।। ३ ।। न किमाचार्योयादिय़पेक्षायां चक्ष्यमाणेऽर्थे शिष्याणां मनः समाधानमादौ प्रार्थयत इत्याह – शृणुतेति । श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुबति–तत्रेति । किमा- काशस्य स्वाभाविकं दहस्सुलेख चोचते किं वा परोपाधिनिमित्त मिति विकल्प्यांऽऽद्य दूषयति – तदसदिति । सतश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति mys शेषः । कथं तर्हि दहेरत्योक्ति काशस्येत्याशङ्कया।ऽऽह – कि तहीति । तस्मिन्विशुद्वे सावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति संबन्धः । अन्तःकरष्णस्य शुद्ध वे दृष्टान्तमाह -स्वच्छ इवेति । ब्रह्मणस्तस्मिनुप- “लभ्यमानावे प्रतिबिम्बरूपभिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् । ब्रह्मणो - m सर्गिकमागन्तुकंधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि - स्वच्छमिति । सादृगेव दहरत्वम.दाय चौद्यते चेदनौंपाधिकं महत्त्रमुपेत्य समाधिः संभवतीति कल्पान्तरं निरस्यति — स्वतस्त्विरते | यस्मिन्चेष्टव्यमाश्रयेण सहेति शेषः । यात्रांस्तावानिति चचनाशकाशेन तुल्यपरिमाणलं ब्रह्मणोऽभिप्रेतं तथाच उपायान का शादित्यादि विरुद्ध मिल्म शङ्कबाऽऽह–नापीति | केनाभिप्रायेण तर्हि ताबानियुक्तमत आह-किं तहीति । न तस्य प्रतिमासीमा कासादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि सम्माहितमित्यर्थैः । कार्यकारणोतुल्यवरिमाणत्वमंसिद्धेश्च नाऽऽकाशसमला ब्रह्मणोऽस्ती- स्याह - तस्मादिति । आधा राधेययोरतुरूपपरिमोत्याच्चैत्रभियाइ- एतस्मिन्निति । इतब्वाऽऽकाशस्य न स्वभाविक दहरत्वमित्याह-किचेति । कार्य हि द्यावापृथिव्यादि झारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् । आकाशे द्यावापृथिव्यादेः समाहितत्वे भूमविद्या संवादं दर्शयति - यथा वेति । न विद्यते सर्व - १ स. इ. ञ. ण. 'भागाचे २ ख. ब. ण. हृद्दहरे । 1