पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ४४५ दोषः स्यादिति | शृण॒तात्र दोषं दृष्टान्तेन | यथा ह्येवेह लोके मजा अन्वावि- शन्त्यनुवर्तन्ते | यथानुशासनं यथेह प्रजा अन्यं स्वामिनं मन्यमोनाः स्वस्य स्वामिनो यथा यथाऽनुशासनं तथा तथाऽन्वाविशन्ति । किम् | यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं चामिकामा अर्थिग्यो भवन्त्यात्मबुद्ध्यनुरूपं तं तमेव च त्यन्तादिमुपजीन्तीति । एष दृष्टान्तोऽस्वातन्त्र्यदोष प्रति पुण्यफलोप- भोगे ।। ५ ।। - पुनरुक्किं शङ्कते—तदुक्तमिति परिहरति-- यद्यपीति । अन्यथा देहसं- बन्धं बिना स्वभावतोऽपीत्यर्थः । निवृत्त्य पुनरुच्यत इति पूवर्ण संबन्धः | प्रकारान्तरेण पुनरुक्ति चौदयति- - नन्विति । शोकस्यान्ता चिद्व्यवधाय पिनासा येष्वस्ति ते शोकान्तास्तेषां जर।दीनामपहतपाप्मन प्रतिषिद्धावे हे हेतुम,ह——कारणेति । कथं धर्मा- धर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह - धर्मेति । इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति नैरर्थक मिति पक्षान्तरमाह- संबन्धः। दिप्रतिषेधार्थ स्वमङ्गः कृत्य पाप्मप्रतिषेधस्थ नैरर्थक मि जरादीति | धर्मादर्जरादेर्वा निषेधादितरनिषेधः सिध्यतीत्यङ्गीकरोति-सत्यमेवमिति । तर्हि फिमित्यपहतपाप्मेत्युकवा विजरो विमृत्यु रित्याच्यते तत्राऽऽह - तथाऽपीति | तथ ऽीि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह - जरादीति | यत्तु कार्यामाचे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवद किंचित्करत्वादपहत पाप्मेति न पृथग्वक्तव्य- मिति तत्राऽऽह - पापनिमित्तानामिति । ईश्वरस्य सत्यकामत्वं साधयति -- वितथा हीति । यथेश्वरस्याबितथा: कामास्तथा संवरुपाश्चेत्याह- तथेति । अभावरूपाणां धर्मा णामद्वैताविद्यात्मकत्वेन संभावितत्वेऽपि कथं भावरूपा वर्मा: संभवेयुरित्याशङ्कयाऽऽह- संकल्पा इति । शुद्धसत्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधि- स्तन्निमित्तं येषां ते तथा । अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे हृष्टान्तमाह- चित्रगुवदिति । यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्म णोऽपि कामादय इत्यर्थः । किमिति कामादयो ब्रह्माणे स्वाभाविका न भवन्ति धर्मधर्मि णोरेत्रोपचारादद्वैतश्रुतैरुपपत्तरित्याशङ्कयाऽऽह-न स्वत इति । वाक्यान्तरमवतारयितुं पातनिकां करोति–यथोक्तेति । ज्ञानप्रकारं निमित्ताधिकारिनँदर्शनपूर्वकं दर्शयति ----- गुरुभ्य इति । प्रक्षपूर्वकं यथा ही त्यादिवाकपमाह-न चेदिति । यथाकाशात्मापरैज्ञा. नमत्रेति पर/मृष्ठम् | अक्षरं त्थमर्थं यथा ह्येवैत्यनेन द्वष्टान्तेन दर्शयित्वा बाक्यार्थं कथयति- १ ख. ग. घ. ङ.. च ञ ट ठ ड ढ ण शुन् । २ क. ग. ड.. ढ. मनास्तस्य ३ ख. श्र. च. ञ. ड. ण. 'वन्ति ए' ४ ग. ट. 'स्पान्ते किं । ५ ख. प. °द्याक° | ६ग. द. ति। उक्तशा | ७ क.ग. 'प्रवर्तनं तद्दर्श ।