पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [८ अष्टाध्याये- अथ यदि गन्धमाल्यलोककामो भवति संक- ल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्ध- माल्यलोकेन संपन्नो महीयते ॥ ६ ॥ अथ ययन्नपानलोककामो भवति संकल्पादे- पास्यानपाने समुत्तिष्ठतस्तेन नपानलोकेन सं- पन्नो महीयते ॥ ७ ॥ 3 अथ यदि गीतवादितलोककामो भवति संक- यादेवास्य गीतपादिते समुत्तिष्ठतस्तेन गीत- चादितलोकेन संपन्नो महीयते ॥ ८ ॥ 3 अथ यदि स्त्रीलोककामो भवति संकल्पादे- चास्य स्त्रियः समुत्तिष्ठन्ति तेन खोलोकेन संपन्नो महीयते ॥ ९ ॥

समानमन्यत् । मातरो जनयियोऽतीताः सुखहेतुभूताः सामर्थ्यात् । न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिन इच्छा तत्संबन्धो वा युक्तः || २ || ३ || ४ ।। ५ ।। ६ ।। ७ ।। ८ ।॥ ९ ॥ 18 08985 सुखहेतुभूता इति कुतो विशेषणमित्य शङ्कषाऽऽहं – सामर्थ्यादिति । तदेव स्फुट- यत्ति -- नहीति ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ यं यमन्तमधिकामो भवति यं कामं कामयते सोऽस्य संकल्यादेव समुत्तिष्ठति तेन संपन्नो महीयते ॥ १० ॥ इत्यष्टमाध्यायस्य द्वितीयः खण्डः ॥ २ १ क. ख॰ व. झ. २. ह. थ. 'त्रिों' । २ क. ख. व. झ... ध दिने स रु क. ख. ब. झ, ञ. उ. य. 'दिलों । ४ क 'मशक' ।