पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३ ] छान्दोग्योपनिषत् । यं यमन्तं प्रदेशमभिकामो भवति । रैकेणापि सोऽस्यान्तः प्राप्तुमिष्टः तेनेच्छाचिघाततयाऽभिमेतार्थमाप्त्या च संपन्नो महीयत कामथ संकल्पादेव तेन ज्ञानमाहात्म्येनेति यावत् ॥ १० ॥ यं च कामं कामयते यथोक्तव्यति

इत्यष्टमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ इसष्टमान्यायस्य द्वितीयः खण्डः ॥ २ ॥ --- THEFFINA ४४९ समुत्तिष्ठत्यस्य । इत्युक्तार्थम् ।। १० ।। ( अथाष्टमाथ्यायस्य तृतीयः खण्डः । ) FFP PH त इमे सत्याः कामा अनुतापिधानास्पा सत्याना सतामनृतमपिधानं यो यो ह्यस्पेतः प्रति न तमिह दर्शनाय लभते ॥ १ ॥ यथोक्तात्मध्यानसाधानानुष्ठानं प्रति साधकानामुत्साह जननार्थमनुक्रोश- न्त्याह — कष्टमिदं खलु वर्तते यत्स्वात्मस्थाः शक्यमोप्या अपि त इमे सत्याः कामा अनृत/पिधानास्तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु रूयन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननि मित्तत्वादनृतमित्युच्यते । तन्निमित्तं सत्यानां कामानामप्रातिरित्यापिधानमिवा- पिधानम् । कथमनुतापिधाननिमित्तं तेषामलाभ इति, उच्यते – यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वेष्ट इतोऽस्माल्लोकात्मैति मगच्छति म्रियते तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपीह पुनदर्शनायेच्छन्नपि न लभते ॥ १ ॥ WA - त इभे सत्याः कामा इत्य।देस्तात्पर्यमाह - यथोक्तेति । आह समनन्त श्रुतिरिति शेषः । तमेवानुक्रोशं दर्शयति - काष्टमिति । अनृतम पिधानमिवापिधानं तेषामिति संबन्ध: । किं तदनृतं तदाह – बाह्येति । कथं तदपिधानमात्मस्थानां कामानामिव्याश- ङ्कयाऽऽह—तन्निमित्तमिति । उक्तमर्थमाकाङ्क्षा पूर्वकमुत्तरं वाक्यमवतार्योपपादयति- कथमित्यादिना । तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्माँदनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥ १ ॥ इत्यायुक्ता १ ख. ञ. ण. यं यं च का | २ ञ. °तिरिक्तेनापि । ३ क. ख. ग. ङ. ञ.ट. ठ. ण. ४ क. व. ठ. ड. प्राता अ । ५ क. ग. ठ. 'स्मात्त' । ५७