पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३ ] छान्दोग्योपनिषत् | ४५३ सादशब्द इति । तस्य सौषुप्त सर्वजीवसाधारणत्वेऽपि प्रक्रमवशाद्विद्वानेवैष संप्रसाद इति व्यपदिश्यते । यथा संनिहितोऽर्थो यत्नविशेष देष इतिशब्दशक्तिवशादुच्यते तथेहापी- R व्यर्थः । एष एवंविःप्रकृतः संप्रसादः स विद्वानिति यावत् । विवेकानन्तर्यमथशब्दार्थः । समुत्थानशब्दस्य मुख्यार्थःवं वारयति - विति। देहाद्युत्थितस्यापि स्वेन रूपेणाभिनि- ष्पत्तिर्भविष्यतीय|शङ्कयाऽऽह – न हीति । कुतोऽयं रूरूपेऽभिनिष्पत्तिमयोगस्तत्राऽऽ- ह -- प्रागिति । एतच्छन्दः सम्यग्ज्ञानविषयः । अनात्मस्वरूपप्रतिपत्तिभ्रन्तिनिवृत्त्यपे- क्षया स्वरूपम्नंपत्तिरुपचरितेत्यर्थः । किं तत्स्वरूपमिति तदाह — अशरीरता होति । यथा मिथ्यारूप्पतादात्म्यनिवृत्तौ स्वाभाविकेनारूपात्मना शुक्तिस्वतिष्ठते तथा शरीरता. दात्म्यभ्रान्तिनिवृत्तौ तदभावोपलक्षितं स्वच्छं स्वरूपमेवावस्थितं भवतीत्यर्थः । एष आत्मेति होवाचयत्रैषशब्दार्थमाह- यत्स्वमिति । कोऽसावुक्तिकेयाकाङ्क्षायामाह - स ब्रूया- दिति । न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किंतु रूपान्तरत्वमस्तीत्याह — किंचेति । अविन।शित्वे हेतुमाह—भूमेति । तथापि कथमविनाशिवं तत्राऽऽह — यो वा इति । इतिशब्दो हेत्वर्थः । यस्माद्यथोक्त लक्षणं ब्रह्म तस्मात्तदुपःसनामर्हतीत्यर्थः । उपास्यस्य ब्रह्मणो नाम निर्दिशति – तस्येति । उक्तस्य पुनरुक्तिरनर्थिकेत्याशङ्कय परिहरति- किमर्थमित्यादिना ॥ ४ ॥ तानि ह वा एतानि त्रीण्यक्षराणि संतीयमिति २ तयत्सत्तदमृतमथ यति तन्मर्त्यमथ ययं तेनो- मे यच्छति यदनेनो यच्छति यस्माद्यमहर- हर्वा एवंवित्स्वर्ग लोकमेति ॥ ५ ॥ 12. इत्यष्टमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ OPEN तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि संतीयमिति सका- दस्तकारो यमिति च । ईकारस्तकार उच्चारणार्थोऽनुवन्धः । हस्वैनैवाक्षरेण पुन:प्रतिनिर्देशात्तेपाम् । तत्तत्र यत्सत्सकारस्तदमृतं सह्मामृतवाचकत्वा- दमृत एवं सकारस्तकारान्तो निर्दिष्टः । अथ यत्ति तकारस्तमर्त्यम् । अथ यद्यमक्षरं तेनाक्षरेणामृतगर्त्याख्ये पूर्वे उभे अक्षरे यच्छति यमयति नियमयति वशी करोत्यात्मनेत्यर्थः । यद्यस्मादनेन यमित्येतेनोभे यच्छति तस्माद्यैम् । १ क. 'हितार्थो । २ क. ग. ट. °र्थः । य ए° । ३ क. ग. ट. 'हादुत्थ॰ । ४ ग. घ. ङ. ज. त. थ. सतिय' । ५ ङ. ढ. सतिय° | ६ क. ग. घ. च. ट ठ ड ढ च । इका' | ७ क. ग. घ. ठ. ठ. 'द्यम् । आदौ सं' ।