पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [८ अष्टाध्याये- पतव्यम् ||कथं ब्रह्मचर्य यज्ञ इत्याह – ब्रह्मचर्येणैव हि यस्मायो ज्ञाता स तं ब्रह्मलोकं यज्ञस्थापि पारम्पर्येण फलभूतं विन्दते लभते तनो यज्ञोऽपि ब्रह्मच- र्यमेवेति । यो ज्ञातेत्यक्षरानुवृत्तेर्यज्ञो ब्रह्मचर्यमेव । अथ यदिष्टमित्याचक्षते ब्रह्म- चर्यमेव तत् । कथम् | ब्रह्मचर्येणैव साधनेन तमीश्वरमिष्ट्वा पूजयित्वाऽथवै- षणामात्मविषयां कृत्वा तमात्मानमनुविन्दते । एपणादिष्टमपि ब्रह्मचर्यमेव ॥१॥ । अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मची प्रागेवोक्तं तथाच कृतं ब्रह्मच र्यविषयेणे/त्तरग्रन्थेनेत्याशंङ्कयाऽऽहं- य आत्मेति । शमाद्यपेक्षयाऽन्तरशब्दः । उक्त मपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः 1 किमिति तर्हि तस्पं स्तुतिरित्याशङ्कय तस्या विधिशेषःचं दर्शयति —— यज्ञादिभिश्चेति । श्रुतिराहोत्तरं वाक्यामित्युक्तं तदादाय व्याकरोति——अथेत्यादिना । ब्रह्मचर्यस्त्रोक्तरीत्या विधिसितत्वे तदीयस्तुतिप्रारम्भार्थोऽ थशब्दः । यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति -- यज्ञस्यापीति । उक्तमवार्थमा काङ्क्षा रा समर्थयते— कथमित्यादिना । पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः । न केवलं फल- द्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किंतु यकारशकारसंस्पर्शादीत्याह- यो ज्ञातेति । इष्टस्य ब्रह्मचर्यान्तर्भावमाक झाद्वारा स्रयति — कथमित्यादिना । पूजयित्वा तमात्मानमनु- दित इति संबन्धः । ह्मचर्येणाऽऽमविवेचेषणं निष्पाद्यत इष्टेनापि तदेव संपाद्यते तरमादेपण।दुभयतार्हेश्यःदिष्टमपि यज्ञबद्ब्रह्मचर्यमे.लाह–एपणादिति ॥ १ ॥ 2.3 243. - अथ यरसन्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मच र्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौन- मित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवाऽऽत्मान- मनुविद्य मनुते ॥ २ ॥ यहचायणमित्याचक्षते ब्रह्मचर्यमेव तत्तथा सतः परस्मादात्मन अथ आत्मनस्त्राणं रक्षणं ब्रह्मचर्य साधनेन विन्दते । अतः सञ्चायणशब्दमपि ब्रह्मचर्यमेव तत् । अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येणैक

  • अत्र सकाशादि ते शेषः । जीवस्येव्यर्थः ।

१ ङ.. ढ. हि साधनेन य । २ व. ङ. च. ट. ड. ते | ये । ३ ग. ट. 'बयेण अभिष्पा॰ १ ४ क. ग. ट, 'दृश्यरूपादि' । ५ व. ङ. च. ठ. ड. ण. 'ते तत्सत्रा । ६ उ. ण. झंग दिसा |