पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः ५ ] mछान्दोग्योपनिषत् । ना ४५९ साधनेन युक्तः सन्मानानं शास्त्राचार्याभ्यामनुतिय पश्चान्तनुते ध्यायति । अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥ २ ॥ b 20 बहुयजमानकं वैदिकं कर्म सन्चायगम् । तथा यज्ञवर्दिष्टत्रच्चे यर्थः । कथं सञ्चायणं ब्रह्म- चर्येऽन्तर्भवतीत्याशङ्कयःऽऽहं – सत इति ॥ २ ॥ - अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेव ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यद- रण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत्तदरश्च ह वै ण्य- वार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैर- मदीय सरस्वदश्वत्थः सोमसवनस्तदपराजिता पू- मह्मण: प्रभुविभित हिरण्मयम् ॥ ३ ॥ अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् | यमात्मानं ब्रह्मचर्येणा- नुविन्दते स एष ह्यात्मा ब्रह्मचर्य साधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव | अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् | अरण्यशब्दयो- रणवयोर्ब्रह्मचर्यवतोऽयनादरण्यायनं ब्रह्मचर्यम् । यो ज्ञानाद्यज्ञ एपणादिष्टं सतस्त्रणात्सत्रायणं मननान्मौ नमन शनाद नाश का यन मरण्योगमनादरण्यायन- मित्यादिभि हिद्भिः पुरुषार्थसाधनैः स्तुतत्वह्म परमं ज्ञास्य सहकारिका- रैणं साधनमित्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः । तत्तत्र हि ब्रह्मलो केऽरश्च ह वै प्रसिद्धो ण्यश्चार्यचौ समुद्रौ समुद्रोपने वा सरसी तृतीयस्यां भुव मन्तरिक्षं चापेक्षय तृतीया यस्तस्य तृतीयस्यामितोऽस्माल्लोकादारभ्य गण्यमा- नायां दिवि । तत्तत्रैव चैरमिराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमेरंमदीयं तदुपं- योगिनां मदकरं हर्षोत्पादकं सरः । तत्रैव चाश्वत्थो वृक्षः सोमसवनो नामतः सोमोऽमृतं तन्निःस्रवोऽमृतस्रव इति वा । त तत्रैव च ब्रह्मलोके ब्रह्मचर्य साधन - रहितैर्ब्रह्मचर्यसाधनवद्भयोऽन्यैर्न जीयत इत्यपराजिता नाम पुः पुरी ब्रह्मणो हिरण्यगर्भस्य । ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्ण १ क. ग. घ. ङ.. झ ट ठ त. थ. तद° | २ ङ. ट. (इयत्यनशनादनाशकमेवानं त' । ठ. श्यत्यतोऽनशनाद' । ३ ठ. ढ. °नशब्दम' | ४ ग. ङ. ठ ढ. 'ये ज्ञा' | ५.ग. घ. च. ट. ठ ड ढ ण. 'नस' | ६ ण. 'रिसा' । ७ ञ. द. 'रंगसा' | ८ इ. उ. ड. तत्र । ९ ङ. 'पभोगि' |