पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः ५ ] छान्दोग्योपनिषत् | ४६३ संकल्पितमाकारं व हेर्निर्भिमते तत्र संकल्पो बाह्याकारस्य निमित्तं संकल्पश्च पूर्वानुभूतस- जातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्त नैमित्तिकभावः सर्वस्य संवि- द्विवर्तत्वे कथमुपपद्यते तत्राऽऽह -- तस्मादिति । यस्मात्सतः सर्वरयेक्षणं पूर्वकल्पीयस दृशगोचरं पूर्वकल्पीयौस्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निर. चयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तवेऽपि निमित्तनैमि. त्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः । अथ सच्छन्दवाच्यायाः सं संविदोऽनिर्वा. च्यस्प दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संदिरेण सत्त्वानी- कासद।द्यन्त।सत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह-यद्यपीति । तथाऽपि नानृतत्वमित्यध्याहारः । अभ्यस्तस्य धिष्ठानमेव स्वात्मा तस्मिन्न कदाचिदव्यत्य- न्तासत्वं तादात्म्येनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः । ॐ ननु स्वप्मे दृष्टः प्रतिबुद्धस्यानृता भवन्ति विषयाः । सत्यमेव । जाग्रद्धो- धापेक्षं तु तदनृतत्वं न स्वतः । तथा दृष्टविषयानृतत्वं ४ न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचाऽऽरम्भणं विकारो नामधेयमनृतं त्रीणि रूपाणीत्येव सत्यम् । तान्यप्याकार विशेषतोऽ- नृतं स्वतःसन्मात्ररूपतया सत्यम् । माक्सदात्मप्रतिबोधास्वविषयेऽस सत्यमेव स्वमदृश्या इौतिन करोधः । तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः संकल्पजाश्च पित्रादयः कामाः । बाह्यविषयभोगवदशुद्धिरहितत्वा- छुसत्र संकल्पजन्या इति निरतिशय सुखाः सत्याश्चेश्वराणां भवन्तीत्यर्थः । सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥ ४ ॥ इत्यष्टमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ कदाचिदपि नानृतत्वमितिं वदता प्रतीतिकाला कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभबविरोधं शङ्कते--नन्विति । स्वदृष्टानां समीहितमेव कालान्तरे मिथ्यात्व.मि. त्यङ्गीकरोति — सत्यमिति । तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्कयाऽऽह-- जाग्रदिति । यीकरण दसवं मयाना मेष्टव्यामित्याश- ङ्कय।ऽऽह--तथेति । यदि जाग्र धनाविषयीकरणमात्रेणासत्वं स्वप्नदृष्टानां पदार्थाना- "ष्टिं तर्हि जाम्रद्विषयाणामपि वनबोधेनाविषयीकरणादसत्त्व प्रसङ्गस्तन्न कदाचिदपि ज १ ग. ट. 'या अपि ततः । २ क. ख. छ. ञ. ण. 'तेऽतश्च क° | ग. ट. की ३ ख. ड, ञ. ड. द. पा. मेदम् । जा° ! ४ ठ. 'पेक्षया जा' । न्ते ततश्च