पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमा- त्मानमन्धिच्छामो यमात्मानमन्विष्य सर्वा५श्व लोकानातोति सर्वाश्श्व कामानितीन्द्रो हैव देवा- नामभिप्रवव्राज विरोचनोऽसुराणां तौ ह्रासंवि- दानावेव समित्पाणी प्रजापति सकाशमाज- सप्तमः खण्ड: ७ ] ४७३ उसंतुः ॥ २ ॥ ४ तद्धोभय इत्यायाख्यायिकामयोजनमुक्तम् । तद् किल प्रजापतेर्वचन मुभये देवासुरा देवाधासराव देशसुरा अनु परम्परागत स्वकर्णगोचरापन्नमनुवाधि रेऽनुबुद्धवम्तः । ते तस्मजापतिवचो बुद्ध्वा किमकुर्वन्नित्युच्यते-ते हो. रुक्तवन्तोऽन्योन्यं देवाः स्वॅपरिषद्यतुराव हन्त यद्यनुमतिर्भवतां प्रजापतिनोक्तं तमात्मानमन्विच्छामोऽन्वेषणं कुर्यो यमात्मानमन्विष्य सर्वोच लोकानामोति सर्वांश्च कामानित्युक्त्वेन्द्रो हैव राजैव स्त्रयं देवानामितरान्देवांश्च मोगपरिच्छदं च सर्व स्थापयित्वा शरीरमात्रेणैव मजापति प्रत्यभिप्रवत्रीज प्रगतवांस्तथा विरोचनोऽसुराणाम् । विनयेन गुरवोऽभिगन्तव्या इत्येतदर्शयति । त्रैलोक्य राज्याच गुरुतरा विद्येति । यतो देवासुरराजौ महाँहयोगाह सन्तौ तथा गुरु सभ्युपगतवन्तौ । हकिलासंविदानावेवान्योन्यं संविदमकुणौ विद्याफल प्रत्यन्योन्यमीप्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापति सकाशमा जम्म तुरागतवन्तौ || २ || इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहण संप्रदान विविप्रदर्शनार्थेत्यादि- नोक्तं स्मारयति – तद्धेति । अत्रतारिताख्यायिकाक्षराणि व्याचष्टे - तद्धेत्यादिना । किभितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमत्रेण प्रजापति प्रगतवन्तौ तत्राऽऽह — विनयेनेति । तयोरुतरूपगतिबश देव दर्शितमर्थान्तरं कथयति – त्रैलो क्येति । विद्येति दर्शयतीति पूर्वेण संबन्धः । तस्या गुरुतरखे हेतुमाह -- यत इति । संविदं नैत्रीम् ।। २ ।। - तोह द्वात्रिशतं वर्षाणि ब्रह्मचर्यभूषतुस्ती ह १ ६. ङ.. ठ. हवै | २ ख. ज. ण. स्पराग° | ३ ग. घ. ङ. च. ट. ड. हे त' । y व. ड.. ख. ड देवाश्च प° । ५ ग.ट. स्वरुप | ६. च. 'द्रोहरा | ७ घ. च. ढ० "दाभो । क. ग. सौौत | १ ख ग छ. ञ. गं. "विवें: पी