पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता -[ ८ अष्टमाध्याये- सत्यकामः प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तो होचतुर्य आत्माऽपहत पाप्मा विजरो विमृत्यु विशाको विजिघत्सोऽपिपासः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाच लोकानामोति सर्वास्थ्य कामान्य- स्तमात्मानम तुविद्य विज्ञानातीति भगवतो वचो वेदयन्ते जमिच्छन्ताबवास्तमिति || ३ || तो गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरों भूत्वा ब्रह्मचर्यमूपतुरूषित- वन्तौः । अभिप्रायज्ञः प्रजापतिस्तावुवाच किमिच्छन्तौ कि प्रयोजनमभि- श्रेत्येच्छन्तावबास्तमुषितवन्तो स्वामितीत्युक्तौ तौ होचतुः । य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टा अतस्तमात्मानं ज्ञातुमिच्छन्तावास्तमिति | यद्यपि प्राक्प्रजापते: समीपागमनादन्योन्यमीर्घ्यायुक्तावभूतां तथाऽपि विद्याप्रा- शिवयोजन गौरवाक्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भून्योषतुर्ब्रह्मचर्य प्रजापतौ । तैनेदं प्रख्यापितमात्मविद्यागौरवम् || ३ || ४७४ तमात्मानं ज्ञातुमिच्छन्ताबवास्वेति वक्तव्येऽष्यवास्तमिति प्रजापतिववोनुकर्षणमात्र मिति द्रष्टव्यम् । अथेन्द्रविरोचनयोमिथो वैरिणोः कथमेकत्रावस्थानं चिरमासीदिव्याश ङ्कयाऽऽह—यद्यपीति । देवासुरराजयो : स्वभावतो वैरिणोरपि विद्यार्यित्वेन चिरनेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति —तेनेति ॥ ३ ॥ तौ ह मजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परियायते यश्चायमादर्श कतम एप इत्येष उ एवैषु सर्वेष्वन्तेषु परियायत इति होवाच ॥ ४ ॥ इत्यष्टमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ १ झ. विष्य २ . ४ ख.. ञ. ग. 'वेष भू ३ ख. ग. ञ. ट. उ. ढ ण. 'मित्यका स्वेति!