पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सनमः खण्ड ७ ] छान्दोग्योपनिषत् | ४७५ तात्रेत्रं तपस्विनौ शुद्धकल्मपौ योग्याकुपलक्ष्य प्रजापतिरुवाच ह—य एषेऽ. क्षिणि पुरुषो निवृत्तचक्षुर्भिमृदितकषायैर्दृश्यते योगिभिर्दष्टश, एष आत्माऽपहत- पारमादिगुणो यमत्रोचं पुराऽहं यद्विज्ञानात्सलकामावतिरेतदमृतमाख्य मत एवाभयमत एवं ब्रह्म वृद्धतममिति । अथैतत्प्रजापतिनोक्त क्षिणि पुरुषो दृश्यत इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापति पृष्टवन्तौ । अथ योऽयं हे भगवोऽप्सु परिख्यायते परि समन्ताज्ज्ञायते यश्चायमादर्श आत्मनः प्रतिविम्वाकार; परिख्यायते खड्गादौ च कतम एष एषां भगवद्भिरुतः किंवैक एवं सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच – एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वैषु सर्वेष्वन्तेषु मध्ये पु परिख्यायत इति होवाच । शुद्धकलम प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति संबन्धः । अस्मदादिभिस्तत्र द्रष्ट। दृष्टो न.स्तीत्याशङ्कघाऽऽह - निवृत्तेति । इन्द्रियाणां विषयेभ्यो वैमुख्य हेतुमाह— मृदितेति । योगिभिः समाधिष्ठैिरन्तर्दृष्टिमिरिति यावत् । य आत्मेत्यादिवाक्येनास्यैव- वाक्यतां दर्शयति—एष इति । भूमविद्यया चास्यैकवाक्यत्वं सूचयति–भूमाख्यमिति । इतिशब्दो वाक्यसमाप्त्यर्थः । उक्तेऽर्थे वाक्यं पातयति- -अथ योऽयमिति । प्रश्नार्थोऽ- थशब्दः । इतिशब्दः समाप्त्यर्थः । यश्चक्षुरुपलक्षितो द्रष्टै एत्र मयोक्तोऽपहतपाप्मादि- धर्मवानात्मा युवःभ्यां पुनरन्यथा गृहीतमिति निपातेन सूचयभुक्तवान्प्रजापतिरि- त्याह--एवमिति । प्रजापति देवमुक्तवाकथं तर्हि तोमुख्यं न निवृत्तमित्या शङ्कयाऽऽह – एतदिति । यथोक्तवचोरूपं वस्विति यावत् । । ननु कथं युक्तं शिष्ययोपिंपरीत ग्रहणमनुज्ञातुं प्रजापतेविंगतदोषस्याऽऽचा- र्यस्य स॒तः । सत्यमेवं, नानुज्ञातन् । कथम् | आत्मन्यध्यारोपितपाण्डित्यमहत्व - बोद्धृत्वाँ हीन्द्रविरोचन तथैव च प्रथितो लोके । तौ यदि प्रजापतिना मूढौ युद्धं विपरीतग्राहिणाबित्युक्त स्यातां ततस्तयोथिचे दुःखं स्यातजनिताच्च चित्तावसादात्पुनःप्रश्नश्रवणग्रहणावधारणं प्रत्युत्साहविघातः स्यादतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत्तदुदशरावदृष्टान्तेनापने घ्यामीति १. ख. ञ. ठ. ण. °मित्येत । २ ख. व. ङ. च. ञ. उ. ड ढ ण. भव । २ ख. 'पाप्मत्यादि' । ४ च. ङ. ठ ड ढ. 'सतो न ५ च. उ. 'वं तथाऽध्यात्म ६. म् तथाऽध्यात्म' । ७ खञातौ ही 1ण स्वबुद्वृत्तादुद्धौ हो” । ङ. "हत्वाची ८ क. म. प. ञ. च ट ठ ड ढ, बिदु' ।