पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटमः खण्डः ८ } छान्दोग्योपनिषत् | ४÷७ तथैवोदशरावेऽवेक्षांचक्राते अक्षणं चक्रतुः | तथा कृतवन्तौ तौ ह प्रजापति - रुवाच किं पश्यथ इति । ननु तन्मे प्रब्रूतमित्युक्ताभ्यामुशरावेऽवेक्षणं कृत्वा प्रजापतये न निवेदितमिदमावाभ्यां न विदितमित्यनिवेदिते चाज्ञानदेतो ह प्रजापतिरुवाच किं पश्यथ इति तत्र कोऽमिमाय इति । उच्यते – नैव तयोरिङ- सायोरविदितमित्याशङ्काऽभूच्छा यात्मन्यात्मप्रत्ययो निश्चित एवाऽऽसीत् । येन वक्ष्यति तो ह शान्तहृदयौ प्रवन्नजतुरिति । न ह्यनिश्चितेऽभिप्रेतार्थे प्रशान्त हृदयत्वमुपपद्यते । तेन नोचतुरिदमावाभ्यामविदितमिति | विपरीतग्राहिणौ च शिष्यावनुपेक्षणीयाविति स्वयमेव पप्रच्छ कि पश्यथ इति, विपरीतनिश्चया पनयाय च वक्ष्यति साध्वलंकृतावित्येवमादि । तौ होचतुः-- सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैवाऽऽवां है भगवो लोमनखादिमन्तौ स्व एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूप मुदशरावे पश्याव इति ॥ १ ॥ ३ - आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽऽत्मानं पश्यन्तौ ताबनन्तरं यदात्मनो न विजानी थो युवां तन्मे प्रन्नुतमिति संबन्धः । प्रज. पतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते— नन्विति | उपक्रममतिक्रम्य जुत्राणस्य प्रजापतेरभिप्रायमाह - उच्यत इति । तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह - नैवेति । छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरिये निश्चिता प्रवृ त्तेत्यर्थः । तयोस्तत्राऽऽत्मप्रत्ययस्प निश्चित गमकमाह — येनेति । प्रजनेऽपि शान्त- हृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्कयाऽऽह- इन हीति । तेन विपरीत- ग्राहित्वेनेति यावत् | उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबु • — 1 - द्विव्वांदिल्याशङ्कय प्राजापत्यमभिप्रायमाह - विपरीतग्राहिणौ चेति । कथमिदं प्रजापते- रभिमतमित्यविंगतमत आह - विपरीतेति । प्राजापत्ये प्रश्ने देवासुरराजयोर्विरीतत्र- इणमनुवदति – तौ हेति ॥ १ ॥ - तौह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृत भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वकृती सुवन परिष्कृतौ भूत्वोदशरा- १ . चन्दौ तौ । २ ख. ञ. त्याने ३. च. ड. ग. वित्यादि । 1 1 ४. ग. व. इ. च. ट ठ ड ढ ण. तुः । यथ' ।