पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ आनन्दगिरिकृतढीकासंवलितशांकरभाष्यसमेता- [८ अष्टाध्याये- वेऽवेक्षांचकाते तौह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥ तौह पुनः प्रजापतिरुवाच च्छा यात्मनिश्चयापनयाय, सालंकृतौ यथ स्त्रगृहे सुवसनौ महार्हवस्त्र परिधानौ परिष्कृतौ छिन्नलोमनखौ च भूलोदश।वे पुनरीक्षयामिति । इढ च नाऽऽदिदेश यदज्ञातं तन्मे ब्रूत मिति । कथं पुतरनेंन साध्वलंकारादि कृत्वोदश रावेऽवेक्षणेन तयोश्छायाग्रोऽपनीतः स्यात् । साध्वलंकारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशररावे यथा शरीरसं- वैद्धानामेवं शरीरस्यापि च्छायाकरत्वं पूर्व बभूत्रेति गम्यते । शरीरमदेशानां च लोमनखादीनां नित्यत्वेनाभिप्रेतानामखण्डिताना छायाकरत्वं पूर्व सीत् | छिनेषु च नैव लोमनखादिच्छाया दृश्यतेऽतो लोमनखादिवच्छरीरस्याप्याग- मापायित्वं सिद्धमित्युद शराबादौ दृश्यमानस्य तनिमित्तस्य च देहस्यःनात्मत्वं सिद्धम् । उदशराबादौ छाया करत्वादेहसंबद्धालंकारादिवत् । न केवलमेतात्र- देतेन यावर्तिकचिदा मोयत्व भिमतं सुखदुःख रागद्वेपमहादि च कदाचिकत्वा- नखलोमादिवदनात्मीत प्रत्येतव्यम् एवमशेषमिथ्याग्रहापनयनिमित्ते साध्व- लंकारादिदृष्टान्ते प्रजापतिनोक्ते श्रुत्वा तथा कृतवतीरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात्तस्मात्स्वदो पेणैव केनचित्प्रतिबद्धविवेकविज्ञानाविन्द्रविरोच नावभूतामिद्धिं गभ्यते | तो पूर्ववदेव दृढनिश्चयौ पप्रच्छ किं ५श्यथ इति ॥ २ ॥ । तदपनयनप्रकारं सूचयति— तौहपुनरिति । छायांतदेतौं च देहें तयोरा त्मनिश्चयो यस्तस्य विरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिंदेश तत्प्रयो. जनामावारियर्थः । उक्तोदाहरणेन च्छायायां देहे चन्द्रविरोचनयो रामप्रत्ययो नापनीत भवतीति शङ्कते – कथमिति । छायायास्तःकारणस् चाऽऽगन्तुकत्व दन तमत्व- मंत्र विवक्षितमित्युत्तरमाह — साध्वलंकारेति । पूर्वमुद्र का दिसंबन्धः वस्थायामितिः च्छायातत्कारणार नाध्नै त्रमित्याह -- शरीरैकदेशाना- यावत् । व्यभिचरित्वाच्च मिति । उपपत्तियां सिद्धमर्थं निगमयति —— उत्युदशरावादाविति । न केवलं छायातःकारणयोरेवानात्मस्त्रं किं तूतन्यायेनाहंकार, दीनां तद्धर्माणां चाऽऽत्मीयत्वं र क. ग. व. च. ट. ट. ड ढ ण 'शव' । २ ख ग घ. च. ठ ड ढ ण. ग. न्तूनां॰ । ३ क. ग. ह. ट. ड. | च.डतिनि। ५. च 1 ङ. ठ. डं. ढ. 'तू । एते° । ७ ख. ग. ञ. ट. उ. ड. ण. 'दिका | ८ क. 'बोखाना' । ख. ञ. ए. नतामाह । .