पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टनः खण्डः ८] छान्दोग्योपनिषत् | प्रत्युक्तमिति प्रसङ्गादतिदिशति- न केवलमिति । आत्मवाभिमंतमहंकारादीति शेषः -- मोहाडात्रात्मीयत्वाभिमतमिलध्याहार्यम् । एतेनति सूचितमेव हेतुं दर्शयति — कादा चित्कादिति । अनात्मेत्यनःत्मत्वमनात्मीयत्वापलक्षणार्थम् । तर्हि तयोर्यथोक्तरीत्या विपरीत् ग्रहैणस्याऽगतत्वाकिमुत्तरेण प्रजापतिवादयेत्याशङ्कयाह एवमिति ॥ २ ॥ तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सबसनौ परिष्कृत स्व एवमेवेमौ भगवः साध्वलंकृतो सुपरिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तो ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥ - तौ तथैव प्रतिपन्नौ यथैवेदमिति पूर्ववद्यथा साध्वलंकारादिविशिष्टावावां स्व एवमेधेमौ छायात्मान।विति सुतरां विपरीतनिश्चयौ बभूवतुः | यस्याऽऽत्मनो लक्षणं य आत्माऽपहृतपरत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोर्य एषोऽक्षिणि पुरुषो दृश्यत इति साक्षादात्मान निर्दिष्टे तद्विपरीतग्रहापनयायोदशराँवसाध्वलं- कारदृष्टान्तेऽप्यमिहित आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः । अतः स्वदोषेण केनचित्लतिबद्धविवेकविज्ञानसामर्थ्यावति मत्वा यथाभिमेत मेवाऽऽत्मानं मनसि निधान्त होवाचैतदमृतमभयतह्मेति प्रजापतिः पूर्ववत् । न तु तद- मात्मानम् । य आत्मेत्याद्यात्मलक्षणश्रवणेनाक्षिपुरूपश्रुत्या चोदशरा याद्युपपच्या च संस्कृतौ तावत् । मचनं सर्व पुनः पुनः स्मरतोः प्रतिबन्धक्ष- याच्च स्वयमेवाऽऽत्मविर्षैयै विवेको संविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चिदुःखोत्पति परिजिही कृतार्थबांद्धतया गच्छन्तावप्युपेक्षितवान्मजा- पतिः । तौ हेन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः । न तु शम एव, शमश्चेत्तयोर्जातो विपरीतग्रहाँ विगतोऽभविष्यत्नवत्र नतुर्गतवन्तौ ॥ ३ ॥ 5 S तथैवेल्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे - यथेति । स्त्र इतीदमुदाहरणं यथैवतिं संबन्धः । अक्षिव क्यादुदशराबवाक्य. साध्व १ ख. ञ. पण मलाई' । २ ग. ढ़. 'हस्था' रेक. ग. व. ङ.. च. ट. उ. पण 'रावे सा ४ ङ. ड. पटना | ६ . च. ट. ग. दोडफ ७ म. व्याख्या