पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [८ अष्टाध्याये फारवाक्याच च्छांयातद्धेस्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमःतिशयः सुतरामित्युक्तः । प्रजापतित्राक्यमुत्थापयति – यस्वेत्यादिना । वाकव्याख्यानमतिदिशति- पूर्वव दिति । एक्शब्देन तयोरभिप्रेतमेघाऽऽत्मानं छायाख्यं देहास्वं च परामृश्य प्रजापतिरनु मोदितचानित्याशङ्कःयाऽऽह् – नत्विति । तौह तहृदयावसादिवाक्यरूप तात्पर्य - माहं—य आत्मेत्यादीति । संस्कृतौ ताबद्भवतामिति शेषः । संस्कृतयोरपि तयोरात्म विषये कथं विवेको भविष्यतीत्याशङ्कयाऽऽह-मचनमिति | उपेक्षायां कारुगान्तर- माह -- - पुनरिति । किमिति शान्तहृदयत्वं तुष्टहृदयावेन व्याख्यते हृदयगतः शम एव किनक्ष्यिते तत्रऽऽह--न विति ॥ ३ ॥ ४८० तोहान्वीक्ष्य प्रजापतिरुवाचानुपलभ्याऽऽत्मा- नमननुविय बजतो यतर एतदुपनिषदो भवि- प्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स है शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं शेवाचाऽऽत्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयनात्मानं परिचर लोकावबाप्नोतीमं चामुं चेति ॥ ४ ॥ एवं तयोर्गतयोरिन्द्रविरोचनयो राज्ञोभेगासक्तयोर्यथोक्तविस्मरणं स्वादि त्याशं चामत्यक्षं प्रत्यक्षवचनं च चित्त दुःख परिजिहीपुंस्तौ दूरं गच्छन्ताव- न्वीक्ष्य य आत्माऽपहतपाप्मेत्यादिवचनवद्वेतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वोवाच प्रजापतिः । अनुपलभ्ध यथोक्तलक्षणमात्मानमननुविद्य स्वात्मम त्यक्षं चाकृत्वा विपरतिनिश्चय च भूतेन्द्रविरोचनात्रेती प्रजतो गच्छेयाताम् | अतो यतरे देवा वाऽसुरा वाकिं विशेष पनिषद आभ्यां या गृहीता त्यविद्या सेयमुपनिषद्येषां देवानामसुराणां वा त एतदुपनिषद एवं विज्ञाना एतन्निश्चया भविष्यन्तीत्यर्थः । ते किं, पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्ठा भविष्यन्तीत्यर्थः । स्वगृहं गच्छतोः कुराकुरराजयोऽसुर राजः स है शान्तहृदय एव सन्विरोचतोऽसुराञ्जगाम | गत्वा च तेभ्योड- सुरेभ्यः शरीरात्मबुद्धिर्योपनिपत्ता मेता सुनिपढ़ प्रोदाचोक्तवान् | देह- १ ख. ञ. ण ख्यातं हृ' | २ ख. ञ ट. णं. 'शङ्कच मत्यक्ष' | ३ . ढ. ने ४ क. 'न योश्चित्त' J५ख. 'यौ भू' ।