पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | ४८१ मात्रमेवाऽऽत्मा पित्रोक्त इति । तस्मादात्मैव देह इह लोके महय्य: पूजनी- यस्तथा परिचर्यः परिचरणीयस्तथाऽऽत्मानमेवेह लोके देहें महयन्परिचरंथोभो लोकाचवा मोतीमं चामुं च । इहलोकपरलोकगोरेव सर्वे लोकाः कामायान्तर्भ- चन्तीति राज्ञोऽभिशयः ॥ ४ ॥ यदि प्रजापतिस्तात्रुऐक्षितवान्कमितितपादिवाक्यमित्याशङ्कयाऽऽहै- एवं तयोरिति । शज।पतिरुवाचेति संबन्धः । तर्हि किमिति साहूय मोक्तानित्याश- 'क्वयाऽऽह––प्रत्यक्षवचनेनेति । कर्तृत्वेन संबन्धार्थमुक्तमेव पुनरनुवदति – प्रजाप तिरेिति । क्रिमसत्तूचिबानित्यपेक्षायामाह -- अनुपलभ्येति । यथोक्तं प्रजापतिबाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्वैिरोचनगत मत्रान्तरंविशेषमाह - - स्वगृहमिति । पित्रा तश्रोत्तत्रेऽपि फिमस्माभिस्तत्र कर्तव्यमिव्याशङ्कयाऽऽह -- तस्मादिति । तथा पूजनी- यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः 1 तथाऽपि प्रार्थिता सर्वलोक कामा बाहिरसिद्धे- व्याशङ्कबाऽऽह — इहलोकति || ४ || तस्मादप्ययेहादद्दा नमश्रद्दधानमयजमानमाहुरासुरो बतेपर होषोपनिषत्येतस्य शरीरं शिक्षा यसनेनालंकारेणेव सस्य लोकं जेष्वन्तो मन्यन्ते ॥ ५ ॥ इस्पष्टसाध्यापस्माष्टमः खण्डः ॥ ८ ॥ तस्मात्समदायोऽया पनुवर्तत ईतीह लोकेऽददानं दानमकुणमविभाग- शौलमश्रधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमान मयजनस्वभावमाहु- शरः खस्वयं यत एवंस्वभावो बतेति विद्यमाना आहुः शिष्टाः । असु- राणां हि यस्मादश्रद्दधानतादिलक्षणैपोपनिषत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यानादिलक्षणया वसनेन वस्त्रा- दिनाऽऽच्छादनादिप्रकारेणालंकारेण ध्वजपताकादिकरणेनेत्येवं संस्कुन्त्ये- तेन कुणपसंस्कारणामुं प्रेत्य प्रतिपत्तव्यं लोकं जेप्यन्तो मन्यन्ते ।। ५ ।। इत्यष्टमाध्यायस्याष्टमः खण्डः ||८ १ क. ख. छे. ञ. पण °है । राज्ञोरि । २ ख. छ. ञ. ण. वाचाऽऽहू । ३ खञ. । ४.. | ५ ख ञ. | ६ ख. घ. ञ उ. ड ढ ण. दानमवि 1 ख. च. ञ. ढ. 'सुर असुर ख ग घ ङ. च. ज. ट. उ. ण. 'ताल' । ९ क.ब. म. ङ. ल. ट. उ. ड. ढकाल ध्व' ।