पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्ड: ९ ] छान्दोग्योपनिषत् | ४८३ - ङ्कयाऽऽह – दैव्ेति । स्मरणफळमाह -- स्मरन्नेवेति । प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छाय।त्मग्रहणे दोषदर्शनमित्याशङ्कयाऽऽह – उदशरस वेति । यदर्थो देहा- देरनात्मःवज्ञापनायेति यावत् । कदाचिकत्वव्यभिचारित्वादिययः । तदेकदेशो व्यभि- चारिणोऽनाःमत्वम् । न्यायैकदेशदृष्टिफलमाचष्टे — येनेति । दोपदर्शनमेव ऽऽकाङ्क्षाद्वारा रफोरय.ते – कथमित्यादिना | उदाहृते वाक्ये विवक्षितमर्थं कथयति — यथेति । परिष्कृतो भवतीत्येतद्व्याचष्टे –नखेति एवमेव देहस्य नखाद्यपगने छाय, मनोऽपि - तदपगमबदित्यर्थः । शरीरेऽस्मिन्नन्धे सति च्छःयात्माऽप्यन्धो भवतीति संबन्धः । किमिति देहस्याऽऽन्ध्ये छ।यात्मनस्तदिष्टमित्याशङ्कायाऽऽह – खलोमादिभिरिति । तैः सह चक्षुरादीनां तुल्पत्यादेहावयवत्वस्य देहे नखाद्यभाने छायायामपि तदभावाभ्युपगमाद्देहे चक्षु- राद्यभावेऽपिच्छायायां तदभावो युक्त इत्यर्थः । स्त्रामशब्दापुनरुक्तमर्थं कथयति— स्रामः किलेति । पदार्थमुक्त्वा वाक्यार्थमाह — स्राम इति । पारतन्ध्यादनात्मत्वं छायाया दर्शयित्वा तदैव हेत्वन्तरमाह - तथेति ॥ १ ॥ नाहमत्र भोग्यं पश्यामितिस समित्याणिः पुनरेवाय तह प्रजापतिरुवाच मघवन्यच्छा- न्तहृदयः मात्राजीः सार्धं विरोचनेन किमिच्छ- न्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिच्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसन: परिष्कृते परिष्कृत एब मेवाय मस्मिन्नन्धेऽन्धो भवति सामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशम- द्वेष नश्यति नाहमत्र भोग्यं पश्यामीति || २ || अतो नादृमत्रास्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीत्येवं दोषं देहच्छायात्प्रदर्शनेऽध्यवस्य स समित्याणिर्ब्रह्मचर्य वस्तुं पुनरेयाय । ह प्रजापतिरुवाच — मघवन्यच्छान्तहृदयः मात्राजी: प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति । विजानन्नपि पुनः पप्रच्छेन्द्राभिप्रायाभिव्यक्तये यद्वैत्थ तेन मोपसीदेति यद्वत् । तथा च स्वाभिप्रायं प्रकटमकरोयथैव खल्त्रय- मित्यादि, एवमेवेति चान्वमोदत प्रजापतिः ।