पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ - आनन्दगिरिकृतटी कासवाले तशांकरमाव्यसमेता-[ ८ अष्टमाध्याये- चिना शित्वादियुक्तिदर्शन फलमुक्संहरति -अत इति । दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह — इत्येवमिति । सर्वज्ञो हि प्रजापतिरिन्द्राभिप्राय जाननेत्र किमर्थं प्राकृतवत्पृच्छतीत्याशङ्कवाऽऽ- विजाननपति आचार्यस्य ज्ञानवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह – यद्वेत्थेति । तथाच प्रजापति - प्रश्नानुरोवेनॆति यावत् । इन्द्रविष्यः स्त्रशब्दः | - ननु तुल्येऽक्षिपुरुषश्रवणे देहच्छायामिन्द्रोऽग्रहीदात्मोते देहमेव तु विरोचन स्तरिक निमित्तम् । तत्र मैन्यते । यथेन्द्रस्योदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैवाऽऽचार्योक्कबुद्धया छायात्मग्रहणं तत्र दोषदर्शनं चाभूत् । न तथा विरोचनस्य किं तर्हि देह ऍवाऽऽत्मदर्शनं नापि तत्र दोषदर्शनं वसूत्र | तदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदो पात्पत्वबहुत्यापेक्ष मिन्द्र विरोचन यो छाया रंमदेहयोर्ग्रहणम् । इन्द्रोऽल्पदोषत्वाद्दश्यत इतिश्रुत्यर्थमेव श्रद्दधानतया जग्राहे- तरश्छायानिमित्तं देहं हित्वा श्रुत्यर्थ लक्षणया जग्राह प्रजापतिनोक्तोऽयमिति दोषभूयस्त्वात् यथा किल नीलानीलयोरादर्श दृश्यमानयोर्वाससोर्यन्नील तन्महाहमिति च्छायानिमित्तं वास एवोच्यते न च्छाया तद्वदिति विरोचना- भिप्रायः । स्वचित्तगुणदोपवशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं दास्यत दत्त दयध्वमिति दकारमात्रश्रवणाच्छ्रुत्यन्तरे | निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥ २ ॥ - शिष्ययोः श्रवणसम्येऽपि प्रतिपत्तिवैषम्ये निमित्तं पृच्छति - नन्विति | आचार्यमतो यन्यासद्वारा परिहरति— तत्रेति । तत्र प्रतिपत्तिविशेषे दृष्टान्तेन निमित्तविशेषं दर्शयति यथेति । आचायतर्बुद्रया तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्येत्यर्थः । विरो चनस्यैन्द्रवच्छ|यात्मग्रहणमाचार्योक्त बुद्ध्या नाभूदित्याह – न तथेति । कथं तर्हि तस्याऽऽत्मदर्शनमित्याशङ्कयाऽऽह – देह एवेति । आचार्येणाऽऽत्मा देह एवोक्त इति बुद्धया तत्रैव विरोचनस्याऽऽत्ज्ञानमासीदिल्यर्थः । इन्द्रस्य च्छाय, त्मग्रहणे देवानप्राप्तस्यैव मार्गमध्ये दोषदर्शनवद्विरोचनस्या सुरानप्राप्तस्यायनी देहात्मदर्शने दोषद- र्शनं च न प्रवृत्तमित्याह नापीति । दृष्टान्तमुक्त्वा दार्शन्तिकमाह- तद्वदेवेति । विद्याग्रहणपयिकस्य सामर्थ्यस्य प्रतिबन्धभूत यो रागादिदोषस्तत्वापेक्षमि- न्द्रस्य च्छायायामा ग्रहणमित्युक्तं व्यक्ती करोति — इन्द्र इति । यथोक्त- १. ङ. चॅ. ठ, ङ. ढ. मन्यन्ते । २ क. ठ ड एवम | ३ क. म.ट. यात्मनि ४ ख. छ. ञ. ण. बुद्धेना। ५. छ. ट. त्मत्वज्ञा | ६ म.ट. 'मत्व |