पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादसः खण्डः ११ ] छान्दोग्योपनिषत् । राञ हेतुमाह् — आत्मन इति । बसापराणीच्या दिवाक्यतात्पर्यमाह-द्विरुक्तमपीति | तथा प्रजापतिबाक्यानुसारेणेति यावत् ॥ २ ॥ ३ ॥ ४ ॥ इत्यंष्टाध्याय दशमः खण्डः ॥ १० ॥ ' अथाष्टमाध्यायस्यैकादशः खण्डः । ) सयंत्रेतत्सुतः समस्तः संप्रसन्नः स्वप्नं न विजा- जात्येष आत्मेति होवा चैतदमृतमजयमेतद्ब्रह्मेति सह शान्तहृदयः प्रवबाज स हामाप्यैव देवा- नेतद्भवं ददर्श नाह खल्वयमेवर संपत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्या- मीति ॥ ३ ॥ स समित्पाणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राबाजी: किमिच्छन्- नरागम इति स होवाच नाह खल्वयं भगव एव संशत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापतो भवति नाह मत्र भोग्य पश्यामीति ॥ २ ॥ पूर्ववदेतं त्वेव द इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्याख्यातं वाक्यम् । अक्षिणि यो द्रष्टा स्वशे च महीयमानश्वरति स एप सुप्तः समस्तः संप्रसन्नः स्वयं न विजानात्येप आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव । मध्यवस्तत्रापि दोषं ददर्श । कथम् । नाह नैव सुषुप्तस्थोऽप्यात्मा खल्वयं संपति सम्यगदान चाऽऽत्मानं जानाति नैवं जानाति । कथम् । अयमहमस्मीति नो एनेमानि भूतानि चेति । यथा जाग्रति स्वप्ने वा । अतो विनाशमेव विनाशमिवेति पूर्ववद्रष्टव्यम् । अपीतोऽपि गतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति ज्ञातुः १ ख. ग. घ. ङ.. ज. ञ ट ठ तमेवेच्छ । २ . . मिरे छ।