पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्ड: १२ ] छान्दोग्योपनिषत् | ४९१ दपि गुरुतरमिन्द्रेणापि महता यत्नेनैकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानमतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥ ३ ॥ इत्यष्टमाध्यायस्यैकादशः खण्डः ।। ११ ॥ पूर्वबद्ब्रह्मचर्यादेशामात्रे हेतुमाह — स्वल्पस्त्विति । आख्यायिकातोऽपसृत्य श्रुतिर - स्मभ्यं किमर्थमित्यमुपदिशतीत्याशङ्कयाऽऽह – ऐवमिति ॥ ३ ॥ इत्यष्टमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ ( अथाष्टमाध्यायस्य शः खण्डः । ) मघवन्मय वा इद शरीरमाचं मृत्युना तदस्यामृ- तस्याशरीरस्याऽऽत्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न बै सशरीरस्य सतः प्रियाप्रिय- योरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाभिये स्पृशतः ॥ १ ॥ मघवन्मर्त्य वै मरणधर्मीदें शरीरम् | यन्मन्यसेऽक्ष्याधारादिलक्षण: संप्रसा- दलक्षण आत्मा मयोक्तो विनाशमेवापती भवतीति । शृणु तत्र कारणम् । यदिदं शरीरं वै यत्पश्यसि तदेतन्मयें विनाशि । तच्चाऽऽत्तं मृत्युना ग्रस्त सततमेव | कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा संत्रासो भवतिं यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्त इति वैराग्यार्थी विशेष इत्युच्यत आतं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन्निवर्तत इति । शरीरॅमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छरीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमान- स्यामृतस्य मरणादिदेहेन्द्रिय मनोधर्मवर्जितस्येत्येतत् । अमृतस्येत्यनेनैवाशरी- रत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्तिमत्त्वे मा भूतामि त्यात्मनः । आत्मनो भोगाधिष्ठानम् । आत्मनो वा सत ईक्षिततेजोबन्नादि- क्रमेणोत्पन्नमधिष्ठानम् । जीवरूपेण प्रविश्य सदेवाधिष्ठित्यस्मिन्निति वाऽ- धिष्ठानम् । कार्यकारणपरिवेष्टितौ विश्वतैजस वुक्तौ कारणमात्रबद्धश्च प्राज्ञो व्याख्यातः संप्रत्य. १ क. ग. टु एवं विति : २ ख. घ. ज. थ. न ह । २. 'स्तं संत । ४ ख. व. च. ञ. उ. "हात्माभि । ५ म. ङ.. टट. ड. ढ. 'रमप्यन्त्र' ।