पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ अनन्दगिरिकृतीका संबलितशांकरभाष्यसमेता- [८] अष्टमाध्याये- शरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति – मघवन्निति । शरीरदात्मनोऽपि विनाशित्व- गवस्थाविशेषे दर्शितमित्य।शङ्कबाऽऽह – यन्मन्यस इति । सशरीरो विशेषविज्ञानवान्भ- वल्यशरीरस्य तु विशेष विज्ञानाभावाद्विनाशभ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपे णाभिनिष्पद्यत इति संप्रसादस्य विनाशिववचनादित्यभिप्रेत्य कारणमेव स्पष्टयन्नक्षराणि ब्याचष्टे—यदिदमित्यादिना | ननु मर्लमित्येता तैव मृत्युव्याप्तत्वे शरीरस्य सिद्धू किंमित्यातं मृत्युनति घुनरुच्यते तत्राऽऽह – कदाचिदेवेति । वैराग्य विशेश्वचनमि त्युक्तं यत्तदेव वैर.ग्यं किमर्थमित्याशङ्कयाऽऽहं – कथमिति । निवर्तने विशेषवचनं फलवदितिं शेषः । तदस्येत्यत्र तच्छदार्थमाह - शरीरामित्यत्रोत | मघवन्नित्यादिवाक्ये सप्तम्यर्थः । त्रिस्थानतया जाग्रःस्वप्नसुषुप्त ख्यस्थानत्रयसंबविलेनेति यावत् । अमृतत्कं षडूमिंत्रर्जितत्वम् । अशरीरत्वं स्वाभाविकसावयवत्यादिराहित्यम् । आत्मनोऽधिष्ठानभित्यऋ भोभेव्यपेक्षितपूरणं कृतम्रै । भोक्तृमोगायतनं शरीरगिति विशेषणार्थमुक्त्वा तस्यैवार्थान्तर- माह — आत्मनो वेति । अधिष्ठानं जनयितुस्तस्योषलब्धैरधिकरणमिति यावत् । अधि ष्ठानशब्दस्यार्थान्तरमाह- जीवरूपेगेति । - यस्येदमदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्मियात्रियवदधिष्ठानं वदधिष्ठितस्तद्वान्स शरीरो भवति । अशरीरस्वभावस्याऽऽत्मनस्तदेवाहं शरीर शरीरमेवें चाहमित्यविवेकाँत्मभावः सशरीस्त्वमत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाभियाभ्याम् । प्रसिद्धमेतत् । तस्य चर्न वें सशरीरस्य सतः प्रियाप्रिय- योर्बाह्यविषय संयोगवियोगनिमित्त योर्बाह्य विषय संयोगावियोगो समेति मन्यमा- नस्यापतिविनाश उच्छेद: संततिरूपयोति से पुनर्देहाभिमानादशरी- रस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः | स्पृशिः प्रत्येकं संबध्यत इति प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वय भवन्ति । न म्लेच्छाक्रुच्यधार्मिकः सह संभाषेतीति यद्वत् | धर्माधर्मकायें है ते अशरीरता तु स्वरूपमिति तत्र धर्माधर्म यो संभवात्तत्कार्यभावो दूरत एवे- त्यतो न प्रियाप्रिये स्पृशतः | उत्तरवाक्यस्थं सशरीरशब्दं ब्याचष्टे - यस्येति । ईदृशं मर्त्यत्वादिविशेषणवदित्यर्थः॥ तद्यथोक्तं शरीरमधिष्ठितमनेनेति व्युत्पत्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः । ९ १ ख. छ. ञ. ण. 'रीरत्वमु° | २ ग. छ. °रणम् | भो° | ३ क. ख. ञ. ण. म्। ॰ । ४ ग. ट. ॰व वा ५। ६ ख. व. ञ. ढ णन ह वै । ७ ठ. क विला । ८ क. हिताहते यतोऽश | व. पण हिताहिते अ ९ क ख छ. ञ. 'ष्ठितसावश्यः पु