पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टमा व्याये- 66 ननु भूम्नः प्रियस्यैकत्वेऽसंवेद्यत्वात्स्वरूपेण वा नित्य संवेद्यत्वान्निविशेषतेति नेन्द्रस्य तदिष्टम् । नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एत्रे- मानि भूतानि बिनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि " इत्युक्तत्वात् । तद्धीन्द्रस्येष्टं यद्भूतानि चाऽऽत्मानं च जानाति न चाप्रियं किंचिद्वेत्ति स सर्वोच लोकानामोति सर्वोच कामान्येन ज्ञानेन । सत्यमेतदिष्टमिन्द्रस्येमानि भूतानि मत्तोऽन्यानि लोकाः कामाश्च सर्वे मत्तोऽन्येऽहमेषां स्वामीति । न त्वेतदि- न्द्रस्य हितम् । हितं चेन्द्रस्य प्रजापतिना वक्तव्यम् । व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन यो प्राप्तिस्तद्धितमिन्द्राय वक्तव्यमिति प्रजापति - नाऽभिप्रेतम् । न तु राज्ञी राज्याप्तिवदन्यत्वेन । तत्रैवं सति कं केन विजानी- यादात्मैकत्व इमानि भूतान्ययमहमस्मीति | तथाऽपि विषयविवैयिभावेन भेदाभावात्तदबस्थमपुरुषार्थत्वमिति शङ्कते–नन्विति । भेदो न पुमर्थत्योपयोगी × केवलव्यतिरेका भावात् सुखसाक्षात्कारस्तु पुरुषार्थः स चामेदेऽपि विद्यल इसाराङ्कयाऽऽह – स्वरूपेणेति । आत्मनि विशेषज्ञानर राहिल्यमिन्द्रस्य नेष्टमित्यत्र हेतुमाह——नाहेति । किं तर्हेन्द्रस्येष्टमिस्याशङ्कयाऽऽह—तद्धीति । येन ज्ञानेनाऽऽ- नोति तदिष्टमिन्द्रस्येति पूर्वेण संबन्धः । किमिदं विशेषविज्ञान मिन्द्रस्येष्टमित्युच्यते किंवा हितमिति विवक्ष्यते तत्राऽऽद्यमी करोति — सत्यमिति । द्वितीयं दूषयति -- न त्विति । द्वितीयाद्वै भयं भवतीत्यादिश्रुतेरित्यर्थः । तथाऽपीष्टमेवेन्द्राय प्रजापतिनोपदेष्टव्य- मित्य।शङ्कचाऽऽह-हितं चेति । किं तर्हि तस्य हितमिति चेत्तदाह —व्योमवदिति हितं वक्तव्यमिति संबन्धः । हितमेव न विष्टमेत स्थिते फलतमाह — तत्रेति । नन्वस्मिन्पक्षे “ स्त्रीभिर्वा यानैर्वा " " स यदि पितृलोककामः " " स एकथा भवति " इत्याद्यैश्वर्य श्रुतयोऽनुपपन्नः । न । सर्वात्मनः सर्वफलसंबन्धोपप- तेरविरोधात् । मृद इव सर्वघटकरककुण्डायाप्तिः । ननु सर्वात्मत्वे दुःखसंब न्धोऽपि स्यादिति चेन्न । दुःखस्याप्यात्मत्त्रोपगमादविरोधः | आत्मन्यविद्याक ल्पनानिमित्तानि दुःखानि रज्ज्वामित्र सर्पादिकल्पननिमित्तानि । सा चाविद्या शरीरात्मकत्वस्वरूपदर्शनेन दुःखनिमिच्छति दुःखसंबन्धाशङ्का न संभ- x यत्र भेदो नास्ति तत्र पुमर्थत्वमपि नास्तीति केबलव्यतिरेकाभावादित्यर्थः । १ ख. ङ. ञ. ड, ढ. ण. लोकाञ्च | २ ङ. ढ. याsति ठ. ड. यावा ३ क ख. छ. ञ. ण. ॰पयभा° | ४ क. ख. छ. ञ. ण. 'ति | व | ५ व. दीनिक° । ६. ढ. "ना | सा° |