पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९६ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्या- चतुर्ष्वपि पर्यायेषु त्वमर्थानुबादेन तस्य तदर्थध्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं संप्रति स्वयूक्ष्पमतमुत्थापयति- -- य एप इति । प्रथमपर्यायस्य च्छायात्मविषय- स्ववद्धितीयतृतीयपर्यययोरपि विज्ञानात्मविषयवमित्याह – स्वप्नेति । अन्य एव परस्मादुक्त इति संबन्धः । चतुर्थपर्यायवत्पर्यायत्रवेऽपि परमात्मैव कस्मान्नोच्यते तत्राऽऽहं – न पर इति । अपहतपःप्मत्वादेरवस्थावस्त्रस्य च मिथो विरोधो हेत्वर्थ: । नन्वन्तिमे पर्याये पर स्त्रोपदेशो युज्यते तज्ज्ञ।नस्पतिमिति पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह – छायद्यात्मनां चेति । तत्र प्रथमं छायत्मोपदेशस्य प्रयोजन- – आदावेवेति । परस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तस्मिन्नेत्राऽऽदाबुच्यमाने सति तस्यापि सृक्ष्मस्य श्रबणेऽपि श्रोतुरनात्मनिष्ठस्य किल व्यामोह: स्यात्स मा भूदिति पृथ क्छायात्मोपदेशः कृत इति संबन्धः | स्वप्नसुषुप्तयोर्विज्ञानात्मोपदेशस्त्र प्रयोजनं दर्शयनुत- मर्थं दृष्टान्तेन स्पष्टयति — यथेत्यादिना । इतिशब्दस्तिङा संबव्यते । पर्यायान्तरस्य तात्पर्थमाह—-चतुर्थे स्विति । मरणाहपृथग्भूत्वा ज्योतिःस्वरूपमशरीरत्वं प्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादित्याशङ्कयाऽऽह - यस्मिन्निति । स संप्रसादो यो विद्वान्कर्तृत्वेन विवक्षितः । माह -- सत्यं, रमणीया तावदियं व्याख्या श्रोतुम् | नत्वर्थोऽस्य ग्रन्थस्यैवं संभवति । कथम् | अक्षिणि पुरुषो दृश्यत इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयायोदशराबोपन्यासः किं पश्यथ इति च प्रश्नः साध्वलंकारोपदेशश्चानर्थकः स्यात् । यदि च्छायात्मैव प्रजापतिनाऽक्षिणि दृश्यत इत्युपदिष्टः । किंच यदि स्वयमुपदिष्ट इतिग्रस्याप्यपनयकारणं वक्तव्यं स्यात् । स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनर्यकारणं च स्वयं ब्रूयात् । न चोक्तं॑[तेन] तेन मन्यामहे नाक्षिणि च्छायात्मा प्रजापतिनोपदिष्टः । किं चान्यदक्षिणि द्रुष्टा चेद्दृश्यत इत्युपदिष्टः स्यात्तत इदं युक्तम् । एतं त्वेव त इत्युक्त्वा स्वप्नेऽपि द्रष्टरेवोपदेशः । किमिदं व्याख्यानं शब्दानुसारे किंवाऽर्थानुसारीति विकल्याऽऽयमङ्गी करोति -- सत्यमिति । द्वितीयं दूषयति – न विति । असंभवमेवाऽऽकाङ्क्षाद्वारा रफुटयति- कथमित्यादिना । यद्याद्ये पर्याये छायात्मोपदिश्येत तहान्दविरोचनपोः सम्यग्दर्शि- ११ १ ख. छ. क्र. नाचे । २ क.ग. ट. यात्मनोप। ३ ङ. ठण. श्रोतुः । ४ क. "दिवा तेन स्प' । ५ व. ठष्ट ६ गट. 'हस्या | एक. "यनवा |८ क. 'यनका' । 1 ९ ङ. ड ढ णं ब्रू” । १० व. ङ. ण. 'मेद्र | ११ क ख. छ. ञ. ण. 'दिश्यते तीं ।